क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९.३१ ॥
kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati |
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati || 9.31 ||
क्षिप्रम् 0 भवति III/1 धर्मात्मा 1/1 शश्वत् 0 शान्तिम् 2/1 निगच्छति III/1 ।
कौन्तेय S/1 प्रतिजानीहि II/1 न 0 मे 6/1 भक्तः 1/1 प्रणश्यति III/1 ॥ ९.३१ ॥
· क्षिप्रम् [kṣipram] = quickly = अव्ययम्
· भवति [bhavati] = he becomes = भू (1P) to be + लट्/कर्तरि/III/1
· धर्मात्मा [dharmātmā] = one whose mind is in conformity with dharma = धर्मात्मन् (m.) + कर्तरि to निगच्छति 1/1
· शश्वत् [śaśvat] = eternally = अव्ययम्
· शान्तिम् [śāntim] = peace = शान्ति (f.) + कर्मणि to निगच्छति 2/1
· निगच्छति [nigacchati] = gains = नि + गम् to attain + लट्/कर्तरि/III/1
· कौन्तेय [kaunteya] = Kaunteya = कौन्तेय m. + सम्बोधने 1/1
· प्रतिजानीहि [pratijānīhi] = may you know for certain = प्रति + ज्ञा (9P) to promise + लोट्/कर्तरि/II/1
· न [na] = never = अव्ययम्
· मे [me] = my = अस्मद् m. + सम्बन्धे to भक्तः 6/1
· भक्तः [bhaktaḥ] = devotee = भक्त (m.) + कर्तरि to प्रणश्यति 1/1
· प्रणश्यति [praṇaśyati] = gets destroyed = प्र + नश् (4P) to perish + लट्/कर्तरि/III/1
o णशँ अदर्शने
नश् 6.1.65 णो नः । ~ धात्वादेः
प्र + नश्यति
प्र + णश्यति 8.4.14 उपसर्गादसमासेऽपि
णोपदेशस्य ।
Quickly he becomes one whose mind is in conformity with dharma and gains eternal peace. May you know for certain, Kaunteya! my devotee never gets destroyed.
Sentence 1:
क्षिप्रम् 0 धर्मात्मा 1/1 भवति III/1 शश्वत् 0 शान्तिम् 2/1 निगच्छति III/1 ।
Quickly (क्षिप्रम् 0) he becomes (भवति III/1) one whose mind is in conformity with dharma (धर्मात्मा 1/1) and gains (निगच्छति III/1) eternal (शश्वत् 0) peace (शान्तिम् 2/1).
Sentence 2:
कौन्तेय S/1 मे 6/1 भक्तः 1/1 न 0 प्रणश्यति III/1 (इति) प्रतिजानीहि II/1 ॥ ९.३१ ॥
May you know for certain (प्रतिजानीहि II/1), Kaunteya (कौन्तेय S/1)! my (मे 6/1) devotee (भक्तः 1/1) never (न 0) gets destroyed (प्रणश्यति III/1).
उत्सृज्य च बाह्यां दुराचारतां अन्तः सम्यग्व्यवसायसामर्थ्यात् —
क्षिप्रं शीघ्रं भवति धर्मात्मा धर्मचित्तः एव । शश्वत् नित्यं शान्तिं च उपशमं निगच्छति प्राप्नोति । शृणु परमार्थम् , कौन्तेय प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु, न मे मम भक्तः मयि समर्पितान्तरात्मा मद्भक्तः न प्रणश्यति इति ॥ ३१ ॥