सर्वोपनिषदो
गावो दोग्धा गोपालनन्दनः ।
पार्थो
वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥४॥
sarvopaniṣado gāvo dogdhā gopālanandanaḥ |
pārtho vatsaḥ sudhīrbhoktā dugdhaṃ gītāmṛtaṃ mahat
||4||
सर्वोपनिषदः 1/3 गावः 1/3 दोग्धा 1/1 गोपालनन्दनः 1/1 ।
पार्थः 1/1 वत्सः 1/1 सुधीः 1/1 भोक्ता 1/1 दुग्धम् 1/1 गीतामृतम् 1/1 महत् 1/1 ॥४॥
·
सर्वोपनिषदः [sarvopaniṣadaḥ] = All the Upaniṣads (are) = सर्वोपनिषद् (f.) + कर्तरि to [भवन्ति #1] 1/3
o सर्वाः उपनिषदः सर्वोपनिषदः । KT
§
उप + नि + षदॢ to go, to weaken, to put to an end+ क्विप् = उपनिषद्
·
गावः [gāvaḥ] = cows = गो (f.) + complement
to सर्वोपनिषदः 1/3
·
दोग्धा [dogdhā] = The
one who milks (is) = दोग्धृ
(m.) + कर्तरि
to [भवति
#2] 1/1
o
दुह्
to milk + तृच्
(…er) = दोग्धृ
(milker) ।
दादेर्धातोर्घः ।
झषस्तथोर्धोऽधः। झलां
जश्
झशि।
·
गोपालनन्दनः [gopālanandanaḥ] = the joy of cowherds (Kṛṣṇa) = गोपालनन्दन (m.)
+ complement to दोग्धा 1/1
o
गोपालानां
(of cowherds) नन्दनः
(joy) गोपालनन्दनः
। 6T
§ गाः (cows) पालयन्ति (protect) इति गोपालाः (those who protect the
cows) । UT
·
पार्थः [pārthaḥ] = Arjuna
= पार्थ (m.) + complement to भोक्ता 1/1
o
पृथायाः
(of Pṛthā, mother or Arjuna) अपत्यं
(son) पुमान्
पार्थः
।
अण्
·
वत्सः [vatsaḥ] = calf
= वत्स (m.) + adj. to भोक्ता 1/1
·
सुधीः [sudhīḥ] = one
who has a clear mind = सुधी
(m.) + adj. to पार्थः 1/1
o
सुष्ठु
(good) धीः (intellect) यस्य (for whom) सः सुधीः । 11B6
·
भोक्ता
[bhoktā] = The one who enjoy (is) = भोक्तृ
(m.) + कर्तरि
to [भवति
#3] 1/1
o
भुज्
to enjoy + तृच्
= भोक्तृ
।
चोः
कुः
।
खरि
च
।
·
दुग्धम् [dugdham] = the
milk (is) = दुग्ध (n.) + कर्तरि to [भवति #4] 1/1
o
दुह्
to milk + क्त (…ed) = दुग्ध (that which is milked, object)।
·
गीतामृतम् [gītāmṛtam] =
the essence of Gītā = गीतामृत (n.) + complement to दुग्धम् 1/1
o
गीतायाः
(of Gītā)
अमृतम्
(essence) गीतामृतम्
। 6T
·
महत् [mahat] =
great = महत् (n.) + adj. to गीतामृतम् 1/1
Sentence
#1:
All
the Upaniṣads (सर्वोपनिषदः)
are [भवन्ति]
the cows (गावः).
Sentence
#2:
The
one who milks (दोग्धा) is [भवति] the joy of cowherds (गोपालनन्दनः).
Sentence
#3:
The
one who enjoy the milk (भोक्ता), the calf (वत्सः)
is Arjuna (पार्थः), who has a clear mind (सुधीः).
Sentence
#4:
The
milk (दुग्धम्) is the great (महत्)
essence of Gītā (गीतामृतम्).
॥४॥