Showing posts with label dh04 Dhyana-sloka 4. Show all posts
Showing posts with label dh04 Dhyana-sloka 4. Show all posts

Friday, October 31, 2014

Dhyana-sloka 4

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥४॥
sarvopaniṣado gāvo dogdhā gopālanandanaḥ |
pārtho vatsaḥ sudhīrbhoktā dugdhaṃ gītāmṛtaṃ mahat ||4||

सर्वोपनिषदः 1/3 गावः 1/3 दोग्धा 1/1 गोपालनन्दनः 1/1
पार्थः 1/1 वत्सः 1/1 सुधीः 1/1 भोक्ता 1/1 दुग्धम् 1/1 गीतामृतम् 1/1 महत् 1/1 ॥४॥

·         सर्वोपनिषदः [sarvopaniṣadaḥ] = All the Upaniṣads (are) = सर्वोपनिषद् (f.) + कर्तरि to [भवन्ति #1] 1/3
o   सर्वाः उपनिषदः सर्वोपनिषदः KT
§  उप + नि + षदॢ to go, to weaken, to put to an end+ क्विप् = उपनिषद्
·         गावः [gāvaḥ] = cows = गो (f.) + complement to सर्वोपनिषदः 1/3
·         दोग्धा [dogdhā] = The one who milks (is) = दोग्धृ (m.) + कर्तरि to [भवति #2] 1/1
o   दुह् to milk + तृच् (…er) = दोग्धृ (milker) दादेर्धातोर्घः झषस्तथोर्धोऽधः। झलां जश् झशि।
·         गोपालनन्दनः [gopālanandanaḥ] = the joy of cowherds (Kṛṣṇa) = गोपालनन्दन (m.) + complement to दोग्धा  1/1
o   गोपालानां (of cowherds) नन्दनः (joy) गोपालनन्दनः 6T
§  गाः (cows) पालयन्ति (protect) इति गोपालाः (those who protect the cows) UT
·         पार्थः [pārthaḥ] = Arjuna = पार्थ (m.) + complement to भोक्ता 1/1
o   पृथायाः (of Pṛthā, mother or Arjuna) अपत्यं (son) पुमान् पार्थः अण्
·         वत्सः [vatsaḥ] = calf = वत्स (m.) + adj. to भोक्ता 1/1
·         सुधीः [sudhīḥ] = one who has a clear mind = सुधी (m.) + adj. to पार्थः 1/1
o   सुष्ठु (good) धीः (intellect) यस्य (for whom) सः सुधीः 11B6
·         भोक्ता [bhoktā] = The one who enjoy (is) = भोक्तृ (m.) + कर्तरि to [भवति #3] 1/1
o   भुज् to enjoy + तृच् = भोक्तृ चोः कुः खरि
·         दुग्धम् [dugdham] = the milk (is) = दुग्ध (n.) + कर्तरि to [भवति #4] 1/1
o   दुह् to milk + क्त (…ed) = दुग्ध (that which is milked, object)
·         गीतामृतम् [gītāmṛtam] = the essence of Gītā = गीतामृत (n.) + complement to दुग्धम् 1/1
o   गीतायाः (of Gītā) अमृतम् (essence) गीतामृतम् 6T
·         महत् [mahat] = great = महत् (n.) + adj. to गीतामृतम् 1/1

Sentence #1:  
All the Upaniṣads (सर्वोपनिषदः) are [भवन्ति] the cows (गावः).

Sentence #2:  
The one who milks (दोग्धा) is [भवति] the joy of cowherds (गोपालनन्दनः).

Sentence #3:  
The one who enjoy the milk (भोक्ता), the calf (वत्सः) is Arjuna (पार्थः), who has a clear mind (सुधीः).

Sentence #4:
The milk (दुग्धम्) is the great (महत्) essence of Gītā (गीतामृतम्).

॥४॥
Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.