Showing posts with label 0431 4th Chapter 31st Sloka. Show all posts
Showing posts with label 0431 4th Chapter 31st Sloka. Show all posts

Monday, February 15, 2016

4th Chapter 31st Sloka

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
नायं लोकोस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥४.३१॥

yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam |
nāyaṃ lokostyayajñasya kuto'nyaḥ kurusattama ||4.31||


यज्ञशिष्टामृतभुजः 1/3 यान्ति III/3 ब्रह्म 2/1 सनातनम् 2/1
0 अयम् 1/1 लोकः 1/1 अस्ति III/1 अयज्ञस्य 6/1 कुतः 0 अन्यः 1/1 कुरुसत्तम S/1 ॥४.३१॥


·         यज्ञशिष्टामृतभुजः [yajñaśiṣṭāmṛtabhujaḥ] = those who partake of the nectoar (the result) that is left over after the yajña = यज्ञशिष्टामृतभुज् (m.) + 1/3
o   यज्ञानां शिष्टं यज्ञशिष्टम् (6T) ।
o   यज्ञशिष्टं च तत् अमृतं च यज्ञशिष्टामृतम् (KT)
o   तत् (यज्ञशिष्टामृतम्) भुञ्जते यज्ञशिष्टामृतभुजः (UT) ।
·         यान्ति [yānti] = attain = या (2P) to go + लट्/कर्तरि/III/3
·         ब्रह्म [brahma] = Brahma = ब्रह्मन् (n.) + कर्मणि to यान्ति 2/1
·         सनातनम् [sanātanam] = eternal = सनातन (n.) + adj. to ब्रह्म 2/1
·         [na] = not = अव्ययम्
·         अयम् [ayam] = this = इदम् (pron. m.) + adj. to लोकः 1/1
·         लोकः [lokaḥ] = world = लोक (m.) + कर्तरि to अस्ति 1/1
·         अस्ति [asti] = there is = अस् (2P) to be + लट्/कर्तरि/III/1
·         अयज्ञस्य [ayajñasya] = for the one who does not perform yajña = अयज्ञ (m.) + सम्बन्धे to लोकः 6/1
o   न विद्यते यज्ञः / अविद्यमानः यज्ञः यस्य सः अयज्ञः (NB), तस्य ।
·         कुतः [kutaḥ] = how = अव्ययम्
·         अन्यः [anyaḥ] = other = अन्य (pron. m.) + adj. to लोकः 1/1
·         कुरुसत्तम [kurusattama] = the best among the Kurus = कुरुसत्तम (m.) + सम्बोधने 1/1


O best among the Kurus, those who partake of the nectoar (the result) that is left over after the yajña, reach the eternal Brahman. For the one who does not perform yajña, nothing (is gained) in this world. How, then, (can anything be gained) in any other (world)?


Sentence 1:
कुरुसत्तम S/1 यज्ञशिष्टामृतभुजः 1/3 सनातनम् 2/1 ब्रह्म 2/1 यान्ति III/3
O best among the Kurus (कुरुसत्तम S/1), those who partake of the nectoar (the result) that is left over after the yajña (यज्ञशिष्टामृतभुजः 1/3), reach (यान्ति III/3) the eternal (सनातनम् 2/1) Brahman (ब्रह्म 2/1).


Sentence 2:
अयज्ञस्य 6/1 अयम् 1/1 लोकः 1/1 0 अस्ति III/1
For the one who does not perform yajña (अयज्ञस्य 6/1), nothing (is gained) ( 0 अस्ति III/1) in this (अयम् 1/1) world (लोकः 1/1).

Sentence 3:
कुतः 0 अन्यः 1/1 ॥४.३१॥
How (कुतः 0), then, (can anything be gained) in any other (world) (अन्यः 1/1)?


एवम् 0 यथोक्तान् 2/3 यज्ञान् 2/3 निर्वर्त्य 0
यज्ञशिष्टामृतभुजः 1/3 यज्ञानाम् 6/3 शिष्टम् 1/1 यज्ञशिष्टम् 1/1 (6T) यज्ञशिष्टम् 1/1 0 तत् 1/1 अमृतम् 1/1 0 यज्ञशिष्टामृतम् 1/1 (KT) तत् 2/1 भुञ्जते III/3 इति 0 यज्ञशिष्टामृतभुजः 1/3 (UT) । यथोक्तान् 2/3 यज्ञान् 2/3 कृत्वा 0 तत्-शिष्टेन 3/1 कालेन 3/1 यथाविधिचोदितम् 2/1 अन्नम् 2/1 अमृताख्यम् 2/1 भुञ्जते III/3 इति 0 यज्ञशिष्टामृतभुजः 1/3 यान्ति III/3 गच्छन्ति III/3 ब्रह्म 2/1 सनातनम् 2/1 चिरन्तनम् 2/1 मुमुक्षवः 1/3 चेत् 0 । काल-अतिक्रम-अपेक्षया 3/1 इति 0 सामर्थ्यात् 5/1 गम्यते III/1 0 अयम् 1/1 लोकः 1/1 सर्व-प्राणि-साधारणः 1/1 अपि 0 अस्ति III/1 यथोक्तानाम् 6/3 यज्ञानाम् 6/3 एकः 1/1 अपि 0 यज्ञः 1/1 यस्य 6/1 0 अस्ति III/1 सः 1/1 अयज्ञः 1/1 (N16B) तस्य 6/1, कुतः 0 अन्यः 1/1 विशिष्ट-साधन-साध्यः 1/1 कुरुसत्तम S/1

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.