Wednesday, March 20, 2019

6th Chapter 19th Sloka


यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥६.१९॥

yathā dīpo nivātastho neṅgate sopamā smṛtā |
yogino yatacittasya yuñjato yogamātmanaḥ ||6.19||


यथा 0 दीपः 1/1 निवातस्थः 1/1 0 इङ्गते III/1 सा 1/1 उपमा 1/1 स्मृता 1/1
योगिनः 6/1 यतचित्तस्य 6/1 युञ्जतः 6/1 योगम् 2/1 आत्मनः 6/1 ॥६.१९॥

·         यथा [yathā] = just as = अव्ययम्
·         दीपः [dīpaḥ] = lamp = दीप (m.) + 1/1
·         निवातस्थः [nivātasthaḥ] = protected from the wind = निवातस्थ + adj. to दीपः 1/1
·         [na] = does not =  अव्ययम्
·         इङ्गते [iṅgate] = tremble = इङ्ग् (1U) to shake + लट्/कर्तरि/III/1
·         सा [sā] = this = तद् f. + adj. to उपमा 1/1
·         पमा [upamā] = illustration = उपमा (f.) + 1/1
·         स्मृता [smṛtā] = is cited = स्मृता + S.C. to उपमा 1/1
·         योगिनः [yoginaḥ] = of the meditator = योगिन् m. + सम्बन्धे to यतचित्तस्य 6/1
·         यतचित्तस्य [yatacittasya] = for the composed mind = यतचित्त m. + सम्बन्धे to पमा 6/1
यतं चित्तं यतचित्तम् (KT); or, यतं चित्तं यस्य सः (116B) (In this case, this is समानाधिकरण to योगिनः and युञ्जतः.
·         युञ्जतः [yuñjataḥ] = of one who practices = युञ्जत् m. + सम्बन्धे to यतचित्तस्य 6/1
·         योगम् [yogam] = contemplation = योग (m.) + कर्मणि to युञ्जतः 2/1
·         त्मनः [ātmanaḥ] = of the self = आत्मन् (m.) + सम्बन्धे to योगम् 6/1

Just as a lamp, protected form the wind, does not tremble. This illustration is cited for the composed mind of the meditator who practices contemplatoin of the self.

Sentence 1:
निवातस्थः 1/1 दीपः 1/1 यथा 0 0 इङ्गते III/1, सा 1/1 आत्मनः 6/1 योगम् 2/1 युञ्जतः 6/1 योगिनः 6/1 यतचित्तस्य 6/1 उपमा 1/1 स्मृता 1/1 ॥६.१९॥
Just as (यथा 0) a lamp (दीपः 1/1), protected form the wind (निवातस्थः 1/1), does not ( 0) tremble (इङ्गते III/1). This (सा 1/1) illustration (उपमा 1/1) is cited (स्मृता 1/1) for the composed mind (यतचित्तस्य 6/1) of the meditator (योगिनः 6/1) who practices (युञ्जतः 6/1) contemplatoin (योगम् 2/1) of the self (आत्मनः 6/1).
(In this अन्वय, यतचित्त is KT, and युञ्जत् and योगिन् are in सम्बन्धेषष्ठी to यतचित्त.)

तस्य 6/1 योगिनः 6/1 समाहितम् 1/1 यत् 1/1 चित्तम् 1/1 तस्य 6/1 उपमा 1/1 उच्यते III/1 --
यथा 0 दीपः 1/1 प्रदीपः 1/1 निवातस्थः 1/1 निवाते 7/1 वातवर्जिते 7/1 देशे 7/1 स्थितः 1/1 0 इङ्गते III/1 0 चलति III/1, सा 1/1 उपमा 1/1 उपमीयते III/1 अनया 3/1 इति 0 उपमा 1/1 योगज्ञैः 3/3 चित्तप्रचारदर्शिभिः 3/3 स्मृता 1/1 चिन्तिता 1/1 योगिनः 6/1 यतचित्तस्य 6/1 संयत-अन्तःकरणस्य 6/1 युञ्जतः 6/1 योगम् 2/1 अनुतिष्ठतः 6/1 आत्मनः 6/1 समाधिम् 2/1 अनुतिष्ठतः 6/1 इत्यर्थः 1/1


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.