Wednesday, March 20, 2019

6th Chapter 19th Sloka


यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥६.१९॥

yathā dīpo nivātastho neṅgate sopamā smṛtā |
yogino yatacittasya yuñjato yogamātmanaḥ ||6.19||


यथा 0 दीपः 1/1 निवातस्थः 1/1 0 इङ्गते III/1 सा 1/1 उपमा 1/1 स्मृता 1/1
योगिनः 6/1 यतचित्तस्य 6/1 युञ्जतः 6/1 योगम् 2/1 आत्मनः 6/1 ॥६.१९॥

·         यथा [yathā] = just as = अव्ययम्
·         दीपः [dīpaḥ] = lamp = दीप (m.) + 1/1
·         निवातस्थः [nivātasthaḥ] = protected from the wind = निवातस्थ + adj. to दीपः 1/1
·         [na] = does not =  अव्ययम्
·         इङ्गते [iṅgate] = tremble = इङ्ग् (1U) to shake + लट्/कर्तरि/III/1
·         सा [sā] = this = तद् f. + adj. to उपमा 1/1
·         पमा [upamā] = illustration = उपमा (f.) + 1/1
·         स्मृता [smṛtā] = is cited = स्मृता + S.C. to उपमा 1/1
·         योगिनः [yoginaḥ] = of the meditator = योगिन् m. + सम्बन्धे to यतचित्तस्य 6/1
·         यतचित्तस्य [yatacittasya] = for the composed mind = यतचित्त m. + सम्बन्धे to पमा 6/1
यतं चित्तं यतचित्तम् (KT); or, यतं चित्तं यस्य सः (116B) (In this case, this is समानाधिकरण to योगिनः and युञ्जतः.
·         युञ्जतः [yuñjataḥ] = of one who practices = युञ्जत् m. + सम्बन्धे to यतचित्तस्य 6/1
·         योगम् [yogam] = contemplation = योग (m.) + कर्मणि to युञ्जतः 2/1
·         त्मनः [ātmanaḥ] = of the self = आत्मन् (m.) + सम्बन्धे to योगम् 6/1

Just as a lamp, protected form the wind, does not tremble. This illustration is cited for the composed mind of the meditator who practices contemplatoin of the self.

Sentence 1:
निवातस्थः 1/1 दीपः 1/1 यथा 0 0 इङ्गते III/1, सा 1/1 आत्मनः 6/1 योगम् 2/1 युञ्जतः 6/1 योगिनः 6/1 यतचित्तस्य 6/1 उपमा 1/1 स्मृता 1/1 ॥६.१९॥
Just as (यथा 0) a lamp (दीपः 1/1), protected form the wind (निवातस्थः 1/1), does not ( 0) tremble (इङ्गते III/1). This (सा 1/1) illustration (उपमा 1/1) is cited (स्मृता 1/1) for the composed mind (यतचित्तस्य 6/1) of the meditator (योगिनः 6/1) who practices (युञ्जतः 6/1) contemplatoin (योगम् 2/1) of the self (आत्मनः 6/1).
(In this अन्वय, यतचित्त is KT, and युञ्जत् and योगिन् are in सम्बन्धेषष्ठी to यतचित्त.)

तस्य 6/1 योगिनः 6/1 समाहितम् 1/1 यत् 1/1 चित्तम् 1/1 तस्य 6/1 उपमा 1/1 उच्यते III/1 --
यथा 0 दीपः 1/1 प्रदीपः 1/1 निवातस्थः 1/1 निवाते 7/1 वातवर्जिते 7/1 देशे 7/1 स्थितः 1/1 0 इङ्गते III/1 0 चलति III/1, सा 1/1 उपमा 1/1 उपमीयते III/1 अनया 3/1 इति 0 उपमा 1/1 योगज्ञैः 3/3 चित्तप्रचारदर्शिभिः 3/3 स्मृता 1/1 चिन्तिता 1/1 योगिनः 6/1 यतचित्तस्य 6/1 संयत-अन्तःकरणस्य 6/1 युञ्जतः 6/1 योगम् 2/1 अनुतिष्ठतः 6/1 आत्मनः 6/1 समाधिम् 2/1 अनुतिष्ठतः 6/1 इत्यर्थः 1/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.