Showing posts with label 0507 5th Chapter 7th Sloka. Show all posts
Showing posts with label 0507 5th Chapter 7th Sloka. Show all posts

Saturday, March 12, 2016

5th Chapter 7th Sloka

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५.७॥

yogayukto viśuddhātmā vijitātmā jitendriyaḥ |
sarvabhūtātmabhūtātmā kurvannapi na lipyate ||5.7||

योगयुक्तः 1/1 विशुद्धात्मा 1/1 विजितात्मा 1/1 जितेन्द्रियः 1/1
सर्वभूतात्मभूतात्मा 1/1 कुर्वन् 1/1 अपि 0 0 लिप्यते III/1 ॥५.७॥

·         योगयुक्तः [yogayuktaḥ] = one who is committed to a life of karma yoga = योगयुक्त (m.) + 1/1
o   योगेन युक्तः योगयुक्तः (3T) ।
·         विशुद्धात्मा [viśuddhātmā] = one whose mind is purified = विशुद्धात्मन् (m.) + 1/1
o   विशुद्धः आत्मा अन्तःकरणं यस्य सः विशुद्धात्मा (116B) ।
·         विजितात्मा [vijitātmā] = one who has mastered the body = विजितात्मन् (m.) + 1/1
o   विजितः आत्मा देहः येन सः विजितात्मा (113B) ।
·         जितेन्द्रियः [viśuddhātmā] = one who has the sense organs under control = जितेन्द्रिय (m.) + 1/1
o   जितानि इन्द्रियाणि येन सः जितेन्द्रियः (113B) ।
·         सर्वभूतात्मभूतात्मा [sarvabhūtātmabhūtātmā] = one who knows oneself to be the self in all beings = सर्वभूतात्मभूतात्मन् (m.) + 1/1
o   सर्वेषां भूतानाम् आत्मा सर्वभूतात्मा (6T) ।
o   सर्वभूतात्मानम् भूतः (2T)
o   सर्वभूतात्माभूतः आत्मा यस्य सः सर्वभूतात्मभूतात्मा (116B)
·         कुर्वन् [kurvan] = doing = कुर्वत् (m.) + 1/1
·         अपि [api] = even = अव्ययम्
·         [na] = not = अव्ययम्
·         लिप्यते [lipyate] = is touched = लिप् (6P) to gain + लट्/कर्मणि/III/1


One whose mind is purified by being committed to a life of karma yoga, who has mastered the body and has the sense organs under control, and who knows oneself to be the self in all beings, (such a person) is not affected even while doing (actions).

Sentence 1:
One whose mind is purified (विशुद्धात्मा 1/1) by being committed to a life of karma yoga (योगयुक्तः 1/1), who has mastered the body (विजितात्मा 1/1) and has the sense organs under control (जितेन्द्रियः 1/1), and who knows oneself to be the self in all beings (सर्वभूतात्मभूतात्मा 1/1), (such a person) is not affected ( 0 लिप्यते III/1) even (अपि 0) while doing (कुर्वन् 1/1) (actions).


यदा 0 पुनः 0 अयम् 1/1 (पुरुषः 1/1) सम्यग्ज्ञान-प्राप्ति-उपायेन 3/1
योगेन 3/1 युक्तः 1/1 योगयुक्तः 1/1, विशुद्धात्मा 1/1 विशुद्ध-सत्त्वः 1/1, विजितात्मा 1/1 विजितदेहः 1/1, जितेन्द्रियः 1/1 0सर्वभूतात्मभूतात्मा 1/1 सर्वेषाम् 6/3 ब्रह्मादीनाम् 6/3 स्तम्बपर्यन्तानाम् 6/3 भूतानाम् 6/3 आत्मभूतः 1/1 आत्मा 1/1 प्रत्यक्-चेतनः 1/1 यस्य 6/1 सः 1/1 सर्वभूतात्मभूतात्मा 1/1 सम्यग्दर्शी 1/1 इत्यर्थः 1/1 सः 1/1 तत्र 0 एवम् 0 वर्तमानः 1/1 लोक-संग्रहाय 4/1 कर्म 2/1 कुर्वन् 1/1 अपि 0 0 लिप्यते III/1 0 कर्मभिः 3/3 बध्यते III/1 इत्यर्थः 1/1


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.