योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५.७॥
yogayukto viśuddhātmā vijitātmā jitendriyaḥ |
sarvabhūtātmabhūtātmā kurvannapi na lipyate ||5.7||
योगयुक्तः 1/1
विशुद्धात्मा 1/1 विजितात्मा 1/1
जितेन्द्रियः 1/1 ।
सर्वभूतात्मभूतात्मा 1/1 कुर्वन्
1/1 अपि 0 न 0 लिप्यते
III/1 ॥५.७॥
·
योगयुक्तः [yogayuktaḥ] = one who is committed to
a life of karma yoga = योगयुक्त
(m.) + 1/1
o
योगेन युक्तः
योगयुक्तः (3T) ।
·
विशुद्धात्मा
[viśuddhātmā] = one whose
mind is purified = विशुद्धात्मन् (m.) + 1/1
o
विशुद्धः
आत्मा अन्तःकरणं यस्य सः विशुद्धात्मा (116B) ।
·
विजितात्मा [vijitātmā] = one who has mastered
the body = विजितात्मन् (m.) + 1/1
o
विजितः आत्मा
देहः येन सः विजितात्मा (113B) ।
·
जितेन्द्रियः
[viśuddhātmā] = one who has
the sense organs under control = जितेन्द्रिय (m.) + 1/1
o
जितानि
इन्द्रियाणि येन सः जितेन्द्रियः (113B) ।
·
सर्वभूतात्मभूतात्मा
[sarvabhūtātmabhūtātmā] = one who knows oneself to be the self in all beings = सर्वभूतात्मभूतात्मन्
(m.) + 1/1
o
सर्वेषां
भूतानाम् आत्मा सर्वभूतात्मा (6T) ।
o
सर्वभूतात्मानम्
भूतः (2T)
o
सर्वभूतात्माभूतः
आत्मा यस्य सः सर्वभूतात्मभूतात्मा (116B)
।
·
कुर्वन् [kurvan] = doing = कुर्वत्
(m.) + 1/1
·
अपि [api] = even = अव्ययम्
·
न [na] = not = अव्ययम्
·
लिप्यते [lipyate] = is touched = लिप् (6P) to gain
+ लट्/कर्मणि/III/1
One whose mind is purified by being
committed to a life of karma yoga, who has mastered the body and has the sense
organs under control, and who knows oneself to be the self in all beings, (such
a person) is not affected even while doing (actions).
Sentence
1:
One whose mind is purified (विशुद्धात्मा 1/1) by
being committed to a life of karma yoga (योगयुक्तः 1/1),
who has mastered the body (विजितात्मा 1/1) and has the sense organs under
control (जितेन्द्रियः 1/1),
and who knows oneself to be the self in all beings (सर्वभूतात्मभूतात्मा 1/1), (such a person) is not affected (न 0 लिप्यते
III/1) even (अपि 0) while
doing (कुर्वन् 1/1)
(actions).
यदा 0 पुनः 0 अयम्
1/1 (पुरुषः 1/1) सम्यग्ज्ञान-प्राप्ति-उपायेन
3/1 –
योगेन 3/1 युक्तः 1/1 योगयुक्तः 1/1, विशुद्धात्मा 1/1 विशुद्ध-सत्त्वः 1/1, विजितात्मा 1/1 विजितदेहः 1/1, जितेन्द्रियः 1/1 च 0। सर्वभूतात्मभूतात्मा 1/1 सर्वेषाम् 6/3 ब्रह्मादीनाम्
6/3 स्तम्बपर्यन्तानाम् 6/3 भूतानाम् 6/3 आत्मभूतः 1/1 आत्मा 1/1 प्रत्यक्-चेतनः 1/1 यस्य 6/1 सः 1/1 सर्वभूतात्मभूतात्मा 1/1 सम्यग्दर्शी 1/1 इत्यर्थः 1/1। सः 1/1 तत्र 0 एवम् 0 वर्तमानः 1/1 लोक-संग्रहाय 4/1 कर्म 2/1 कुर्वन् 1/1 अपि 0 न 0 लिप्यते III/1 न 0 कर्मभिः 3/3 बध्यते III/1 इत्यर्थः 1/1॥