श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥४.३३॥
śreyān dravyamayādyajñājjñānayajñaḥ parantapa |
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ||4.33||
श्रेयान् 1/1 द्रव्यमयात्
5/1 यज्ञात् 5/1 ज्ञानयज्ञः
1/1 परन्तप 8/1 ।
सर्वम् 1/1 कर्म 1/1 अखिलम्
1/1 पार्थ 8/1 ज्ञाने
7/1 परिसमाप्यते III/1 ॥४.३३॥
·
श्रेयान् [śreyān]
= superior = श्रेयस् (m.) + complement to ज्ञानयज्ञः 1/1
·
द्रव्यमयात् [dravyamayāt] = that which is performed with materials = द्रव्यमय
(m.) + adj. to यज्ञात् 5/1
·
यज्ञात् [yajñāt]
= religious disciplines = यज्ञ (m.) + विभक्ते 5/1
·
ज्ञानयज्ञः [jñānayajñaḥ] = discipline of knowledge = ज्ञानयज्ञ (m.) + 1/1
·
परन्तप [parantapa]
= scorcher of foes = परन्तप (m.) + सम्बोधने 1/1
·
सर्वम् [sarvam]
= all = सर्व
(pron. n.) + adj. to कर्म 1/1
·
कर्म [karma] =
action = कर्मन् (n.) + कर्मणि
to परिसमाप्यते 1/1
·
अखिलम् [akhilam]
= action = अखिल (n.) + adj. to कर्म 1/1
·
पार्थ [pārtha]
= Pārtha = पार्थ (m.) + सम्बोधने 1/1
·
ज्ञाने [jñāne] =
in knowledge = ज्ञान
(n.) + अधिकरणे 7/1
·
परिसमाप्यते [parisamāpyate] = is resolved = परि + सम् + आप् to resolve + लट्/कर्मणि/III/1
This
discipline of knowledge, O scorcher of foes, is superior to religious
disciplines performed with materials. O Pārtha! All action in its entirety, is
resolved in knowledge.
Sentence 1:
द्रव्यमयात् 5/1 यज्ञात् 5/1 ज्ञानयज्ञः 1/1 श्रेयान् 1/1 परन्तप 8/1 ।
This
discipline of knowledge (ज्ञानयज्ञः 1/1), O scorcher of foes
(परन्तप 8/1), is superior (श्रेयान् 1/1) to religious disciplines (यज्ञात् 5/1) performed with materials (द्रव्यमयात् 5/1).
Sentence 2:
सर्वम् 1/1 कर्म 1/1 अखिलम् 1/1 पार्थ 8/1 ज्ञाने 7/1 परिसमाप्यते III/1 ॥४.३३॥
O
Pārtha (पार्थ 8/1)! All (सर्वम् 1/1) action (कर्म 1/1) in its entirety (अखिलम् 1/1), is resolved (परिसमाप्यते III/1) in
knowledge (ज्ञाने 7/1).
“ब्रह्मार्पणम् (4.24)” इत्यादिश्लोकेन
3/1 सम्यग्दर्शनस्य 6/1 यज्ञत्वम् 1/1 संपादितम् 1/1। यज्ञाः 1/3
च 0 अनेके 1/3 उपदिष्टाः
1/3 । तैः 3/3 सिद्ध-पुरुषार्थ-प्रयोजनैः 3/3 ज्ञानम् 1/1 स्तूयते III/1। कथम् 0 ? --
श्रेयान् 1/1 द्रव्यमयात् 5/1 द्रव्य-साधन-साध्यात् 5/1 यज्ञात् 5/1 ज्ञानयज्ञः 1/1 हे 0 परन्तप 8/1 । द्रव्यमयः 1/1 हि 0 यज्ञः 1/1
फलस्य 6/1 आरम्भकः 1/1, ज्ञानयज्ञः
1/1 न 0 फलारम्भकः
1/1, अतः 0 श्रेयान् 1/1 प्रशस्यतरः
1/1। कथम् 0 ? यतः 0 सर्वम् 1/1 कर्म 1/1 समस्तम् 1/1 अखिलम् 1/1 अप्रतिबद्धम् 1/1 पार्थ 8/1 ज्ञाने 7/1 मोक्षसाधने 7/1 सर्वतःसंप्लुतोदक-स्थानीये 7/1 परिसमाप्यते III/1 अन्तर्भवति III/1 इत्यर्थः 1/1 ।
“यथा 0 कृताये 7/1
विजिताये 7/1 अधरे 1/3 अयाः 1/3 संयन्ति III/3 एवम् 0 एनम् 2/1 सर्वम् 1/1 तत् 1/1
अभिसमेति III/1 यत् 2/1
किञ्चित् 0 प्रजाः 1/3 साधु 0 कुर्वन्ति III/3 यः 1/1 तत् 2/1 वेद III/1 यत् 2/1 सः 1/1 वेद III/1” (छा. उ. 4.1.4) इति श्रुतेः॥
यथा 0 अधरे 1/3
अयाः 1/3 विजित-अये 7/1
कृत-अये 7/1 संयन्ति III/3
एवम् 0 (तथा) तत् 1/1 सर्वम् 1/1 एनम् 2/1 अभिसमेति III/1
प्रजाः 1/3 यत् 2/1 किञ्चित् 0 साधु 0 कुर्वन्ति III/3
यः 1/1 (कश्चित्) तत् 2/1 वेद III/1
सः 1/1 (रैक्वः) यत् 2/1 (ब्रह्म) वेद III/1