तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् ।
आचार्यान् मातुरान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा ॥१.२६॥
tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān |
ācāryān māturān bhrātṝn putrān pautrān sakhīṃstathā ||1.26||
तत्र 0 अपश्यत् III/1 स्थितान् 2/3 पार्थः 1/1 पितॄन् 2/3 अथ 0 पितामहान् 2/3 ।
आचार्यान् 2/3 मातुरान् 2/3 भ्रातॄन् 2/3 पुत्रान् 2/3 पौत्रान् 2/3 सखीन् 2/3 तथा 0 ॥१.२६॥
· तत्र [tatra] = there = अव्ययम्
o तद् + त्रल् (in the sense of 7th case ending) = तत्र = तस्मिन् = there
· अपश्यत् [apaśyat] = दृश् (2P) to see + लङ्/कर्तरि/III/1
· स्थितान् [sthitān] = those standing = स्थित (m.) + कर्म of अपश्यत् 2/3
· पार्थः [pārthaḥ] = Arjuna = पार्थ (m.) + कर्तरि to अपश्यत् 1/1
o पृथायाः (of Pṛthā) अपत्यं पुमान् (son) पार्थः ।
· पितॄन् [pitṝn] = fathers = पितृ (m.) + कर्म of अपश्यत् 2/3
· अथ [atha] = then = अव्ययम्
· पितामहान् [pitāmahān] = grandfathers = पितामह (m.) + कर्म of अपश्यत् 2/3
· आचार्यान् [ācāryān] = teachers = आचार्य (m.) + कर्म of अपश्यत् 2/3
· मातुरान् [māturān] = uncles = मातुर (m.) + कर्म of अपश्यत् 2/3
· भ्रातॄन् [bhrātṝn] = brothers = भ्रातृ (m.) + कर्म of अपश्यत् 2/3
· पुत्रान् [putrān] = sons = पुत्र (m.) + कर्म of अपश्यत् 2/3
· पौत्रान् [pautrān] = grandsons = पौत्र (m.) + कर्म of अपश्यत् 2/3
· सखीन् [sakhīn] = friends = सखि (m.) + कर्म of अपश्यत् 2/3
· तथा [tathā] = and also = अव्ययम्
There, Arjuna saw paternal elders, grandfathers, teachers, uncles, brothers, sons, grandsonsn, friends, fathers-in-law and well-wishers too, assembled in the two armies.
There (तत्र 0), Arjuna (पार्थः 1/1) saw (अपश्यत् III/1) paternal elders (पितॄन् 2/3), grandfathers (अथ 0 पितामहान् 2/3), teachers (आचार्यान् 2/3), uncles (मातुरान् 2/3), brothers (भ्रातॄन् 2/3), sons (पुत्रान् 2/3), grandsonsn (पौत्रान् 2/3), friends (सखीन् 2/3), fathers-in-law (श्वशुरान् 2/3) and (तथा 0) well-wishers (सुहृदः 2/3) too (च 0 एव 0), assembled (स्थितान् 2/3) in the two armies (उभयोः 7/2 सेनयोः 7/2 अपि 0).
Main sentence:
अथ 0 पार्थः 1/1 तत्र 0 स्थितान् 2/3 अपश्यत् III/1 । Then (अथ 0) Arjuna (पार्थः 1/1) saw (अपश्यत् III/1) those who are standing (स्थितान् 2/3) there (तत्र 0).
Whom did he see?:
पितॄन् 2/3 पितामहान् 2/3 आचार्यान् 2/3 मातुरान् 2/3 भ्रातॄन् 2/3 पुत्रान् 2/3 पौत्रान् 2/3 सखीन् 2/3 तथा 0 ॥२६॥
To be continued…