Showing posts with label 0126 1st Chapter 26th Sloka. Show all posts
Showing posts with label 0126 1st Chapter 26th Sloka. Show all posts

Friday, November 7, 2014

1st Chapter 26th Sloka,

तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् ।

आचार्यान् मातुरान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा ॥१.२६॥

 

tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān |

ācāryān māturān bhrātṝn putrān pautrān sakhīṃstathā ||1.26||

 

तत्र 0 अपश्यत् III/1 स्थितान् 2/3 पार्थः 1/1 पितॄन् 2/3 अथ 0 पितामहान् 2/3

आचार्यान् 2/3 मातुरान् 2/3 भ्रातॄन् 2/3 पुत्रान् 2/3 पौत्रान् 2/3 सखीन् 2/3 तथा 0 ॥१.२६॥

 

·       तत्र [tatra] = there = अव्ययम्

o   तद् + त्रल् (in the sense of 7th case ending) = तत्र = तस्मिन् = there

·       अपश्यत् [apaśyat] = दृश् (2P) to see + लङ्/कर्तरि/III/1

·       स्थितान् [sthitān] = those standing = स्थित (m.) + कर्म of अपश्यत् 2/3

·       पार्थः [pārthaḥ] = Arjuna = पार्थ (m.) + कर्तरि to अपश्यत् 1/1

o   पृथायाः (of Pṛthā) अपत्यं पुमान् (son) पार्थः ।

·       पितॄन् [pitṝn] = fathers = पितृ (m.) + कर्म of अपश्यत् 2/3

·       अथ [atha] = then = अव्ययम्

·       पितामहान् [pitāmahān] = grandfathers = पितामह (m.) + कर्म of अपश्यत् 2/3

·       आचार्यान् [ācāryān] = teachers = आचार्य (m.) + कर्म of अपश्यत् 2/3

·       मातुरान् [māturān] = uncles = मातुर (m.) + कर्म of अपश्यत् 2/3

·       भ्रातॄन् [bhrātṝn] = brothers = भ्रातृ (m.) + कर्म of अपश्यत् 2/3

·       पुत्रान् [putrān] = sons = पुत्र (m.) + कर्म of अपश्यत् 2/3

·       पौत्रान् [pautrān] = grandsons = पौत्र (m.) + कर्म of अपश्यत् 2/3

·       सखीन् [sakhīn] = friends = सखि (m.) + कर्म of अपश्यत् 2/3

·       तथा [tathā] = and also = अव्ययम्

 

 

There, Arjuna saw paternal elders, grandfathers, teachers, uncles, brothers, sons, grandsonsn, friends, fathers-in-law and well-wishers too, assembled in the two armies.

 

There (तत्र 0), Arjuna (पार्थः 1/1) saw (अपश्यत् III/1) paternal elders (पितॄन् 2/3), grandfathers (अथ 0 पितामहान् 2/3), teachers (आचार्यान् 2/3), uncles (मातुरान् 2/3), brothers (भ्रातॄन् 2/3), sons (पुत्रान् 2/3), grandsonsn (पौत्रान् 2/3), friends (सखीन् 2/3), fathers-in-law (श्वशुरान् 2/3) and (तथा 0) well-wishers (सुहृदः 2/3) too ( 0 एव 0), assembled (स्थितान् 2/3) in the two armies (उभयोः 7/2 सेनयोः 7/2 अपि 0).

 

Main sentence:

अथ 0 पार्थः 1/1 तत्र 0 स्थितान् 2/3 अपश्यत् III/1 Then (अथ 0) Arjuna (पार्थः 1/1) saw (अपश्यत् III/1) those who are standing (स्थितान् 2/3) there (तत्र 0).

 

Whom did he see?:

पितॄन् 2/3 पितामहान् 2/3 आचार्यान् 2/3 मातुरान् 2/3 भ्रातॄन् 2/3 पुत्रान् 2/3 पौत्रान् 2/3 सखीन् 2/3 तथा 0 ॥२६॥

To be continued…

 

                                 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.