प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये
।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे
नमः ॥३॥
prapannapārijātāya totravetraikapāṇaye |
jñānamudrāya kṛṣṇāya gītāmṛtaduhe namaḥ ||3||
प्रपन्नपारिजाताय 4/1 तोत्रवेत्रैकपाणये
4/1 ।
ज्ञानमुद्राय 4/1 कृष्णाय
4/1 गीतामृतदुहे 4/1 नमः
0 ॥३॥
·
प्रपन्नपारिजाताय [prapannapārijātāya] = onto the one who is
like a wish-fulfilling tree fo those who have surrendered = प्रपन्नपारिजात (m.) + adj.
to कृष्णाय 4/1
o
प्रपन्नानां (for those
who have surrendered)
पारिजातः (wish-fulfilling tree) इति प्रपन्नपारिजातः । 6T
§ प्र + पद् to
surrender + क्त (कर्तरि)
·
तोत्रवेत्रैकपाणये [totravetraikapāṇaye] = one who has a whip in his one hand (chariotier) = तोत्रवेत्रैकपाणि (m.) + adj. to कृष्णाय
4/1
o
तोत्रवेत्रं (whip) एकस्मिन् (in
one) पाणौ (hand) यस्य (for whom) सः तोत्रवेत्रैकपाणिः । 17B6
·
ज्ञानमुद्राय [jñānamudrāya] = one who has cinmudrā (teacher) = ज्ञानमुद्र (m.) + adj.
to कृष्णाय 4/1
o
ज्ञानमुद्रा + अच् (मत्वर्थे अर्शआदिभ्योऽच्।) = ज्ञानमुद्रः
·
कृष्णाय [kṛṣṇāya] = onto Kṛṣṇa
= कृष्ण (m.) + उपपदे 4/1
·
गीतामृतदुहे [gītāmṛtaduhe] = the milker of the
nector of Gītā = गीतामृतदुह् (m.) + adj. to कृष्णाय 4/1
o
गीता (Gītā) एव (is the) अमृतम् (nector) गीतामृतम् । KT
o
गीतामृतं दोग्धि = गीतामृत + दुह् to milk + क्विप् (…er, कर्तरि) = गीतामृतधुक् । दादेर्धातोर्घः । एकाचो बशे भ्हष् झषन्तस्य स्ध्वोः । वावसाने ।
·
नमः [namaḥ] = अव्ययम्
Main
sentence:
नमः 0 कृष्णाय 4/1 अस्तु III/1 ।
My salutations onto Kṛṣṇa.
Description
of कृष्णाय
4/1 Kkṛṣṇa) :
My
salutations onto Kṛṣṇa, who is a wish-fulfilling tree for those who surrender
(recognize) him (प्रपन्नपारिजाताय 4/1), who is holding a whip in his one hand (तोत्रवेत्रैकपाणये 4/1) and cinmudrā on the other (ज्ञानमुद्राय 4/1), and the one who milks the essence, the timelessness of Gītā
(गीतामृतदुहे 4/1)