मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ९.३२ ॥
māṃ hi pārtha vyapāśritya ye'pi syuḥ pāpayonayaḥ |
striyo vaiśyāstathā śūdrāste'pi yānti parāṃ gatim || 9.32 ||
माम् 2/1 हि 0 पार्थ S/1 व्यपाश्रित्य 0 ये 1/3 अपि 0 स्युः III/3 पापयोनयः 1/3 ।
स्त्रियः 1/3 वैश्याः 1/3 तथा 0 शूद्राः 1/3 ते 1/3 अपि 0 यान्ति III/3 पराम् 2/1 गतिम् 2/1 ॥ ९.३२ ॥
· माम् [mām] = me = अस्मद् m. + कर्मणि to व्यपाश्रित्य 2/1
· हि [hi] = indeed = अव्ययम्
· पार्थ [pārtha] = Pārtha = पार्थ m. + सम्बोधने 1/1
· व्यपाश्रित्य [vyapāśritya] = taking refuge = अव्ययम्
o वि + अप + आङ् + श्रि to have recourse to +
ल्यप्
व्यपाश्रि त् + य 6.1.71 ह्रस्वस्य पिति कृति तुक् ।
· ये [ye] = those who = यद् m. + adj. to पापयोनयः 1/3
· अपि [api] = even = अव्ययम्
· स्युः [syuḥ] = are = अस् (2P) to be + विधिलिङ्/कर्तरि/III/3
· पापयोनयः [pāpayonayaḥ] = those who are born in families given to improper conduct = पापयोनि m. + कर्तरि to स्युः 1/3
· स्त्रियः [striyaḥ] = women = स्त्री (f.) + कर्तरि to स्युः 1/3
· वैश्याः [vaiśyāḥ] = vaiśyas = वैश्य m. + कर्तरि to स्युः 1/3
· तथा [tathā] = so too = अव्ययम्
· शूद्राः [śūdrāḥ] = śūdras = शूद्र m. + कर्तरि to स्युः 1/3
· ते [te] = they = तद् m. + कर्तरि to यान्ति 1/3
· अपि [api] = also = अव्ययम्
· यान्ति [yānti] = gain = या प्रापणे (2P) to go + लट्/कर्तरि/III/3
· पराम् [parām] = ultimate = परा f. + adj. to गतिम् 2/1
· गतिम् [gatim] = end = गति (f.) + कर्मणि to यान्ति 2/1
Indeed, Pārtha! Even those who are born in families given to improper conduct, and so too, women, vaiśyas, and śūdras, taking refuge in me, they also gain the ultimate end.
Sentence 1:
पार्थ S/1 ये 1/3 पापयोनयः 1/3 अपि 0 तथा 0 स्त्रियः 1/3 वैश्याः 1/3 शूद्राः 1/3 स्युः III/3, ते 1/3 अपि 0 माम् 2/1 व्यपाश्रित्य 0 पराम् 2/1 गतिम् 2/1 हि 0 यान्ति III/3 ।
Indeed (हि 0), Pārtha (पार्थ S/1)! Even (अपि 0) those (ये 1/3) who are (स्युः III/3) born in families given to improper conduct (पापयोनयः 1/3), and so too (तथा 0), women (स्त्रियः 1/3), vaiśyas (वैश्याः 1/3), and śūdras (शूद्राः 1/3), taking refuge (व्यपाश्रित्य 0) in me (माम् 2/1), they (ते 1/3) also (अपि 0) gain (यान्ति III/3) the ultimate (पराम् 2/1) end (गतिम् 2/1).
किञ्च —
मां हि यस्मात् पार्थ व्यपाश्रित्य माम् आश्रयत्वेन गृहीत्वा येऽपि स्युः भवेयुः पापयोनयः पापा योनिः येषां ते पापयोनयः पापजन्मानः । के ते इति, आह — स्त्रियः वैश्याः तथा शूद्राः तेऽपि यान्ति गच्छन्ति परां प्रकृष्टां गतिम् ॥ ३२ ॥