द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥१-१८॥
drupado draupadeyāśca sarvaśaḥ pṛthivīpate |
saubhadraśca mahābāhuḥ śaṅ-khān dadhmuḥ pṛthak pṛthak ||1-18||
द्रुपदः 1/1 द्रौपदेयाः 1/3 च 0 सर्वशः 0 पृथिवीपते S/1।
सौभद्रः 1/1 च 0 महाबाहुः 1/1 शङ्खान् 2/3 दध्मुः III/3 पृथक् 0 पृथक् 0॥१-१८॥
· द्रुपदः [drupadaḥ] = Drupada = द्रुपद + कर्तरि of [दध्मुः] 1/1
· द्रोपदेयाः [draupadeyāḥ] = Draupadeyas, five sons of Daupadī = द्रोपदेय + कर्तरि of [दध्मुः] 1/1
· च [ca] = and = अव्ययम्
· सर्वशः [sarvaśaḥ] = on all sides = अव्ययम्
· पृथिवीपते [pṛthivīpate] = O King! = पृथिवीपति + सम्बोधने 1/1
o पृथिव्याः (of the earth) पतिः (lord) पृथिवीपतिः । Address of धृतराष्ट्र
· सौभद्रः [Saubhadraḥ] = Saubhadra, a son of Subhadrā, a wife of Arjuna = सौभद्र + कर्तरि of [दध्मुः] 1/1
· च [ca] = and = अव्ययम्
· महाबाहुः [mahābāhuḥ] = one who has mighty arms = महाबाहु + Adj. to सौभद्रः 1/1
· शङ्खान् [śaṅkhān] = conches = शङ्ख + कर्मणि of [दध्मुः] 2/1
· दध्मुः [dadhmuḥ] = blew = ध्मा (1P) to blow + लिट्/कर्तरि/III/3
· पृथक् पृथक् [pṛthak pṛthak] = separately = अव्ययम्
॥१-१८॥
O the ruler of earth (Dhṛtarāṣṭra)! King Drupada, the sons of Draupadī and the mighty armed son of Subhadrā (Abhimanyu), all blew their own conches.
O the ruler of earth (पृथिवीपते S/1) (Dhṛtarāṣṭra)! King Drupada (द्रुपदः 1/1), the sons of Draupadī (द्रौपदेयाः 1/3) and (च 0) the mighty armed (महाबाहुः 1/1) son of Subhadrā (सौभद्रः 1/1 च 0) (Abhimanyu), all (सर्वशः 0) blew (दध्मुः III/3) their own (पृथक् 0 पृथक् 0) conches (शङ्खान् 2/3).
Sentence: (Verse 17 and 18 together)
काश्यः 1/1 परमेष्वासः 1/1 च 0,
शिखण्डी 1/1 महारथः 1/1 च 0,
धृष्टद्युम्नः 1/1 च 0,
विराटः 1/1 च 0,
सात्यकिः 1/1 अपराजितः 1/1 च 0,
द्रुपदः 1/1 च 0,
द्रौपदेयाः 1/3 च 0,
सौभद्रः 1/1 महाबाहुः 1/1 च 0,
सर्वशः 0 पृथक् 0 पृथक् 0 शङ्खान् 2/3 दध्मुः III/3 । on all side those warriors blew their own conches separately.
पृथिवीपते S/1 !