कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
अर्जुन उवाच ।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१.२८॥
kṛpayā parayāviṣṭo viṣīdannidamabravīt |
arjuna uvāca |
dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ||1.28||
कृपया 3/1 परया 3/1 आविष्टः 1/1 विषीदन् 1/1 इदम् 2/1 अब्रवीत् III/1 ।
अर्जुनः 1/1 उवाच III/1 ।
दृष्ट्वा 0 इमम् 2/1 स्वजनम् 2/1 कृष्ण S/1 युयुत्सुम् 2/1 समुपस्थितम् 2/1 ॥१.२८॥
· कृपया [kṛpayā] = by compassion = कृपा (f.) + कर्तरि of आविष्टः 3/1
· परया [parayā] = great = परा (f.) + adj. to कृपा 3/1
· आविष्टः [āviṣṭaḥ] = being seized = आविष्ट (m.) + adj. to [कौन्तेयः in the previous verse] 1/1
o आ + विश् to possess + क्त (…ed) = आविष्ट (possessed)
· विषीदन् [viṣīdan] = being sorrowful = विषीदत् (m.) + adj. to [कौन्तेयः in the previous verse] 1/1
o वि + सद् to be afflicted + शतृ (one who is …ing) = विषीदत्
· इदम् [idam] = this (these words) = इदम् (pron. m.) + कर्मणि of अब्रवीत् 2/1
· अब्रवीत् [abravīt] = said = ब्रू to say + लङ्/कर्तरि/III/1
· अर्जुनः [arjunaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to उवाच 1/1
· उवाच [uvāca] = वच् (2P) to tell + लिट्/कर्तरि/III/1
· दृष्ट्वा [dṛṣṭvā] = having seen = अव्ययम्
o दृश् (to see) + त्वा (having done …)
· इमम् [imam] = this = इदम् (pron. m.) + adj. to स्वजनम् 2/1
· स्वजनम् [svajanam] = our own people = स्वजन (m.) + कर्मणि of दृष्ट्वा 2/1
· कृष्ण [kṛṣṇa] = Kṛṣṇa = कृष्ण + सम्बोधने 1/1
· युयुत्सुम् [yuyutsum] = desirous to fight = युयुत्सु (m.) + adj. to स्वजनम् 2/1
o योद्धुम् इच्छुः युयुत्सुः । तम्
o युध् to fight + सन् (to desire to do …) = युयुत्स
o युयुत्स + उ (agent) = युयुत्सु (the one who wants to fight)
· समुपस्थितम् [samupasthitam] = gethered = समुपस्थित (m.) + adj. to स्वजनम् 2/1
o सम् + उप + स्था to gether, assemble + क्त (कर्तरि)
Sentence 1 (continued from the previous verse):
[कौन्तेयः 1/1] इदम् 2/1 अब्रवीत् III/1 । Arjuna (कौन्तेयः 1/1) said (अब्रवीत् III/1) these words (इदम् 2/1).
Description of Arjuna:
कृपया 3/1 परया 3/1 आविष्टः 1/1 विषीदन् 1/1
Overwhelmed (आविष्टः 1/1) by a deep (कृपया 3/1) compassion (कृपया 3/1), being sad (विषीदन् 1/1).
Sentense 2:
अर्जुनः 1/1 उवाच III/1 । Arjuna said.
Arjuna’s words:
कृष्ण 8/1 इमम् 2/1 स्वजनम् 2/1 युयुत्सुम् 2/1 समुपस्थितम् 2/1 दृष्ट्वा 0 ॥२८॥
O Kṛṣṇa! (कृष्ण 8/1) Having seen (दृष्ट्वा 0) these (इमम् 2/1) our own people (स्वजनम् 2/1), who are desirous to fight (युयुत्सुम् 2/1) in battle position (समुपस्थितम् 2/1), … To be continued…