Showing posts with label 0643 6th Chapter 43rd Sloka. Show all posts
Showing posts with label 0643 6th Chapter 43rd Sloka. Show all posts

Wednesday, April 8, 2020

6th Chapter 43rd Sloka


तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥६.४३॥

tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam |
yatate ca tato bhūyaḥ saṃsiddhau kurunandana ||6.43||

तत्र 0 तम् 2/1 बुद्धिसंयोगम् 2/1 लभते III/1 पौर्वदेहिकम् 2/1
यतते III/1 0 ततः 0 भूयः 0 संसिद्धौ 7/1 कुरुनन्दन S/1 ॥६.४३॥
           
·       तत्र [tatra] = there = अव्ययम्
·       तम् [tam] = that = तद् m. + adj. to बुद्धिसंयोगम् 2/1
·       बुद्धिसंयोगम् [buddhisaṃyogam] = connection through the intellect = बुद्धिसंयोग (m.) + कर्मणि to लभते 2/1
·       लभते [labhate] = gains = लभ् (1A) to gain + लट्/कर्तरि/III/1
·       पौर्वदेहिकम् [paurvadehikam] = that which existed in his previous body = पौर्वदेहिक m. + adj. to बुद्धिसंयोगम् 2/1
·       यतते [yatate] = strives = यत् (1A) to make effort + लट्/कर्तरि/III/1
·       [ca] = and = अव्ययम्
·       ततः [tataḥ] = than that = अव्ययम्
·       भूयः [bhūyaḥ] = further = अव्ययम्
·       संसिद्धौ [saṃsiddhau] = success (in yoga) = संसिद्धि (f.) + अधिकरणे (विषये)/निमित्ते 7/1
·       कुरुनन्दन [kurunandana] = the joy of the Kuru family (Arjuna) = कुरुनन्दन (m.) + संबोधने 1/1


There, he gains a connection through the intellect with that which existed in his previous body and strives for further success (in yoga) than that (gained previously), Arjuna, the joy of the Kuru family!

Sentence 1:
There (तत्र 0), he gains (लभते III/1) a connection through the intellect (बुद्धिसंयोगम् 2/1) with that (तम् 2/1) which existed in his previous body (पौर्वदेहिकम् 2/1) and ( 0) strives (यतते III/1) for success (in yoga) (संसिद्धौ 7/1) further than that (gained previously) (ततः 0 भूयः 0), Arjuna, the joy of the Kuru family (कुरुनन्दन S/1)!

यस्मात् 5/1
तत्र 0 योगिनाम् 6/3 कुले 7/1 तम् 2/1 बुद्धिसंयोगम् 2/1 बुद्ध्या 3/1 संयोगम् 2/1 बुद्धिसंयोगम् 2/1 लभते III/1 पौर्वदेहिकम् 2/1 पूर्वस्मिन् 7/1 देहे 7/1 भवम् 2/1 पौर्वदेहिकम् 2/1 यतते III/1 0 प्रयत्नम् 2/1 0 करोति III/1 ततः 0 तस्मात् 5/1 पूर्वकृतात् 5/1 संस्कारात् 5/1 भूयः 0 बहुतरम् 2/1 संसिद्धौ 7/1 संसिद्धि-निमित्तम् 2/1 हे 0 कुरुनन्दन S/1


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.