Wednesday, May 27, 2020

7th Chapter 2nd Sloka


ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥७.२॥

jñānaṃ te'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ |
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate ||7.2||

ज्ञानम् 2/1 ते 4/1 अहम् 1/1 सविज्ञानम् 2/1 इदम् 2/1 वक्ष्यामि I/1 अशेषतः 0
यत् 2/1 ज्ञात्वा 0 0 इह 0 भूयः 0 अन्यत् 1/1 ज्ञातव्यम् 1/1 अवशिष्यते III/1 ॥७.२॥
           
·       ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्मणि to वक्ष्यामि 2/1
·       ते [te] = for you = युष्मद् m. + सम्प्रदाने to वक्ष्यामि 4/1
·       अहम् [aham] = I = अस्मद् m. + कर्तरि to वक्ष्यामि 1/1
·       सविज्ञानम् [savijñānam] = along with immediate knowledge = सविज्ञान n. + adj. to ज्ञानम् 2/1
विज्ञानेन सह वर्तते इति सविज्ञानं = ज्ञानम् ।
·       इदम् [idam] = this = इदम् n. + adj. to ज्ञानम् 2/1
·       वक्ष्यामि [vakṣyāmi] = will teach = वच् to tell + लृट्/कर्तरि/I/1
·       अशेषतः [aśeṣataḥ] = without any omission = अव्ययम्
·       यत् [yat] = that which (knowledge) = यद् n. + कर्मणि to ज्ञात्वा 2/1
·       ज्ञात्वा [jñātvā] = having known = अव्ययम्
·       न [na] = not = अव्ययम्
·       इह [iha] = here = अव्ययम्
·       भूयः [bhūyaḥ] = more = अव्ययम्
·       अन्यत् [anyat] = other = अन्य n. + adj. to ज्ञातव्यम् 1/1
·       ज्ञातव्यम् [jñātavyam] = that which is to be known = ज्ञातव्य n. + कर्मणि to अवशिष्यते 1/1
·       अवशिष्यते [avaśiṣyate] = is left = अव + शिष् to leave + लट्/कर्मणि/III/1


I will teach you without any omission, this knowledge, along with immediate knowledge, knowing which there remains nothing else to be known here.

Sentence 1:
I (अहम् 1/1) will teach (वक्ष्यामि I/1) you (ते 4/1) without any omission (अशेषतः 0), this (इदम् 2/1) knowledge (ज्ञानम् 2/1), along with immediate knowledge (सविज्ञानम् 2/1), knowing (ज्ञात्वा 0) which (यत् 2/1) there remains nothing ( 0 भूयः 0 अवशिष्यते III/1) else (अन्यत् 1/1) to be known (ज्ञातव्यम् 1/1) here (इह 0).

तत् 1/1 0 मद्-विषयम् 1/1
ज्ञानम् 2/1 ते 4/1 तुभ्यम् 4/1 अहम् 1/1 सविज्ञानम् 2/1 विज्ञानसहितम् 2/1 स्व-अनुभव-युक्तम् 2/1 इदम् 2/1 वक्ष्यामि I/1 कथयिष्यामि I/1 अशेषतः 0 कार्त्स्न्येन 3/1 । तत् 2/1 ज्ञानम् 2/1 विवक्षितम् 2/1 स्तौति III/1 श्रोतुः 6/1 अभिमुखी-करणाय 4/1यत् 2/1 ज्ञात्वा 0 यत् 2/1 ज्ञानम् 2/1 ज्ञात्वा 0 0 इह 0 भूयः 0 पुनः 0 अन्यत् 1/1 ज्ञातव्यम् 1/1 पुरुषार्थ-साधनम् 1/1 अवशिष्यते III/1 0 अवशिष्टम् 1/1 भवति III/1। इति 0 मत्तत्त्वज्ञः 1/1 यः 1/1 सः 1/1 सर्वज्ञः 1/1 भवति III/1 इत्यर्थः 1/1। अतः 0 विशिष्ट-फलत्वात् 5/1 दुर्लभम् 1/1 ज्ञानम् 1/1
क् ऋ त् स् न् अ + य
क् आर् त् स् न् + य
कार्त्स्न्य

Tuesday, May 19, 2020

7th Chapter 1st Sloka


श्रीभगवानुवाच ।
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥७.१॥

śrībhagavānuvāca |
mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ |
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu ||7.1||

श्रीभगवान् 1/1 उवाच III/1
मयि 7/1 आसक्तमनाः 1/1 पार्थ S/1 योगम् 2/1 युञ्जन् 1/1 मदाश्रयः 1/1
असंशयम् 0 समग्रम् 0 माम् 2/1 यथा 0 ज्ञास्यसि II/1 तत् 2/1 शृणु II/1 ॥७.१॥ 
           
·       श्रीभगवान् [śrībhagavān] = śrībhagavān = श्रीभगवत् m. + कर्तरि to उवाच 1/1
·       उवाच [uvāca] = said = वच् to say + लिट्/कर्तरि/III/1
·       मयि [mayi] = in Me = अस्मद् m. + अधिकरणे to आसक्तमनाः 7/1
·       आसक्तमनाः [āsaktamanāḥ] = the one whose mind is committed = आसक्तमनस् m. + adj. to (त्वम्) 1/1
आसक्तं मनः यस्य सः आसक्तमनाः । (116B)
·       पार्थ [pārtha] = Pārtha = पार्थ m. + सम्बोधने 1/1
·       योगम् [yogam] = to yoga = योग (m.) कर्मणि to युञ्जन् 2/1
·       युञ्जन् [yuñjan] = taking = युञ्जत् m. + adj. to (त्वम्) 1/1
·       मदाश्रयः [madāśrayaḥ] = one who is surrendered to me = मदाश्रय m. + adj. to (त्वम्) 1/1
अहम् आश्रयः यस्य सः मदाश्रयः । (116B) अस्मद् + सुँ + आश्रय + सुँ => मद् + आश्रय
·       असंशयम् [asaṃśayam] = without any doubt = अव्ययम्
·       समग्रम् [samagram] = totally = अव्ययम्
·       माम् [mām] = Me = अस्मद् m. + कर्मणि to ज्ञास्यसि 2/1
·       यथा [yathā] =      in which way = अव्ययम्
·       ज्ञास्यसि [jñāsyasi] = you will know = ज्ञा to know + लृट्/कर्तरि/II/1
·       तत् [tat] = that = तद् n. + कर्मणि to शृणु 2/1
·       शृणु [śṛṇu] = may you listen = श्रु to listen + लोट्/कर्तरि/II/1


Śrī Bhagavān said.
Pārtha ! With a mind committed to me by taking to yoga, and having surrendered to me, please listen to the way in which you will know me totally without any doubt.

Sentence 1:
Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).
Sentence 2:
Pārtha (पार्थ S/1)! With a mind committed (आसक्तमनाः 1/1) to me (मयि 7/1) by taking (युञ्जन् 1/1) to yoga (योगम् 2/1), and having surrendered to me (मदाश्रयः 1/1), please listen (शृणु II/1) to that (तत् 2/1) in which way (यथा 0) you will know (ज्ञास्यसि II/1) me (माम् 2/1) totally (समग्रम् 0), without any doubt (असंशयम् 0).


योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः” (भ. 6.47) इति 0 प्रश्न-बीजम् 2/1 उपन्यस्य 0, स्वयम् 0 एव 0 ईदृशम् 1/1 मदीयम् 1/1 तत्त्वम् 1/1, एवम् 0 मद्गतान्तरात्मा 1/1 स्यात् III/1इत्येतत् 2/1 विवक्षुः 1/1 श्रीभगवान् 1/1 उवाच III/1 – 
मयि 7/1 वक्ष्यमाण-विशेषणे 7/1 परमेश्वरे 7/1 आसक्तम् 1/1 मनः 1/1 यस्य 6/1 सः 1/1 मयि 7/1 आसक्तमनाः 1/1, हे 0 पार्थ S/1 योगम् 2/1 युञ्जन् 1/1 मनः-समाधानम् 2/1 कुर्वन् 1/1, मदाश्रयः 1/1 अहम् 1/1 एव 0 परमेश्वरः 1/1 आश्रयः 1/1 यस्य 6/1 सः 1/1 मदाश्रयः 1/1 । यः 1/1 हि 0 कश्चित् 0 पुरुषार्थेन 3/1 केनचित् 0 अर्थी 1/1 भवति III/1 सः 1/1 तत्साधनम् 2/1 कर्म 2/1 अग्निहोत्र-आदि 2/1 तपः 2/1 दानम् 2/1 वा 0 किञ्चित् 0 आश्रयम् 2/1 प्रतिपद्यते III/1, अयम् 1/1 तु 0 योगी 1/1 माम् 2/1 एव 0 आश्रयम् 2/1 प्रतिपद्यते III/1, हित्वा 0 अन्यत् 2/1 साधन-अन्तरम् 2/1 मयि 7/1 एव 0 आसक्त-मनाः 1/1 भवति III/1। यः 1/1 त्वम् 1/1 एवंभूतः 1/1 सन् 1/1 असंशयम् 0 समग्रम् 0 समस्तम् 0 विभूति-बल-शक्ति-ऐश्वर्य-आदि-गुण-संपन्नम् 2/1 माम् 2/1 यथा 0 येन 3/1 प्रकारेण 3/1 ज्ञास्यसि II/1 संशयम् 2/1 अन्तरेण 0 एवम् 0 एव 0 भगवान् 1/1इति 0, तत् 2/1 शृणु II/1 उच्यमानम् 2/1 मया 3/1 ॥७.१॥
Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.