नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥२॥
namo'stu te vyāsa viśālabuddhe phullāravindāyatapatranetra |
yena tvayā bhāratatailapūrṇaḥ prajvālito jñānamayaḥ pradīpaḥ ||2||
नमः 0 अस्तु III/1 ते 4/1 व्यास S/1 विशालबुद्धे S/1 फुल्लारविन्दायतपत्रनेत्र S/1 ।
येन 3/1 त्वया 3/1 भारततैलपूर्णः 1/1 प्रज्वालितः 1/1 ज्ञानमयः 1/1 प्रदीपः 1/1 ॥
· नमः [namaḥ] = my salutations = अव्ययम्
· अस्तु [astu] = let it be = अस् (2P) to be + लोट्/कर्तरि/III/1
· ते [te] = onto you = युष्मद् (m.) + उपपदे 4/1
· व्यास [vyāsa] = O Vyāsa! = व्यास (m.) + सम्बोधने 1/1
· विशालबुद्धे [viśālabuddhe] = the one who has a vast mind = विशालबुद्धि (m.) + सम्बोधने 1/1
o विशाला (vast) बुद्धिः (mind) यस्य (one who has) सः विशालबुद्धिः । 11B6
· फुल्लारविन्दायतपत्रनेत्र [phullāravindāyatapatranetra] = the one whose eyes are like big and beautiful petals of a fully bloomed lotus flower = फुल्लारविन्दायतपत्रनेत्र (m.) + सम्बोधने 1/1
o फुल्लस्य (fully bloomed) अरविन्दस्य (of lotus flower) आयते (big, extended) पत्रे (petals) इव नेत्रे (eyes) यस्य (one who has) सः फुल्लारविन्दायतपत्रनेत्रः । 11B6
· येन [yena] = By whom = यद् (m.) + adj. to त्वया 3/1
· त्वया [tvayā] = by you = युष्मद् (m.) + कर्तरि to प्रज्वालितः 3/1
· भारततैलपूर्णः [bhāratatailapūrṇaḥ] = that which is full of oil of Mahābhārata = भारत-तैल-पूर्ण (m.) + adj. to प्रदीपः 1/1
o भारतः (Mahābhārata) एव तैरः (oil) भारततैरः, तेन पूर्णः (filled) भारततैरपूर्णः । 3T
· प्रज्वालितः [prajvālitaḥ] = well lighted = प्रज्वालित (m.) + adj. to प्रदीपः 1/1
o प्र + ज्वल् to light + क्त (…ed)
· ज्ञानमयः [jñānamayaḥ] = in the form of knowledge = ज्ञानमय (m.) + adj. to प्रदीपः 1/1
· प्रदीपः [pradīpaḥ] = a lamp = प्रदीप (m.) + कर्तरि to [भवति] 1/1
Main sentence:
नमः 0 ते 4/1 अस्तु III/1 । My salutations onto you.
Description of ते 4/1 (you) in vocative:
व्यास S/1 (O Vyaasa!) विशालबुद्धे S/1 (one who has a vast mind) फुल्लारविन्दायतपत्रनेत्र S/1 (one whose eyes are beautiful like big petals of fully bloomed lotus)
Description of ते 4/1 (you) in subordinate sentence (corresponding यद् clause):
प्रदीपः 1/1 (the lamp) ज्ञानमयः 1/1 (in the form of knowledge) भारततैलपूर्णः 1/1 (full of the oil of Mahaabhaarata) (भवति III/1) (is) प्रज्वालितः 1/1 (lighted) येन 3/1 त्वया 3/1 (by you)