मूकं करोति वाचालं पङ्गुं लङ्घयते
गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम्
॥८॥
mūkaṃ karoti
vācālaṃ paṅguṃ laṅghayate girim |
yatkṛpā
tamahaṃ vande paramānandamādhavam ||8||
मूकम् 2/1 करोति
III/1 वाचालम् 2/1 पङ्गुम् 2/1 लङ्घयते III/1
गिरिम् 2/1 ।
यत्कृपा 1/1 तम्
2/1 अहम् 1/1 वन्दे I/1 परमानन्दमाधवम् 2/1
॥८॥
·
मूकम् [mūkam] = the mute= मूक (m.) + कर्मणि
to करोति 2/1
·
करोति [karoti] = makes = डुकृञ् करणे (8U) to do + लट्/कर्तरि/III/1
·
वाचालम् [vācālam] = eloquent = वाचाल
(m.) + objective complement to मूकम् 2/1
·
पङ्गुम् [paṅgum] = the lame = पङ्गु
(m.) + कर्मणि to लङ्घयते 2/1
·
लङ्घयते [laṅghayate] = makes to cross = लङ्घ् (1A) to cross
+ णिच् causative + लट्/कर्तरि/III/1
·
गिरिम् [girim] = the hill = गिरि (m.) + कर्मणि
to लङ्घयते 2/1
·
यत्कृपा [yatkṛpā] = whose grace = यत्कृपा
(f.) + कर्तरि to करोति and लङ्घयते 1/1
o
यस्य कृपा यत्कृपा (6T) ।
·
तम् [tam] = that (Kṛṣṇa) = तद् (pron. m) + adj. to परमानन्दमाधवम् 2/1
·
अहम् [aham] = I = अस्मद् (pron. m) + कर्तरि to वन्दे 1/1
·
वन्दे [vande] = salute = वन्द् (1A) to salute
+ लट्/कर्तरि/I/1
·
परमानन्दमाधवम् [paramānandamādhavam] = the Lord of Lakṣmī (wealth), whose nature is fullness = परमानन्दमाधव (m) + कर्मणि to वन्दे 2/1
o
परमश्च असौ आनन्दश्च सः एव माधवश्च परमानन्दमाधवः (KT),
तम् ।
I salute Kṛṣṇam the Lord of Lakṣmī (wealth), whose nature is fullness, whose kṛpā, grace makes
the mute eloquent and caused the lame to scale mountain tops.
Sentence 1:
यत्कृपा 1/1 मूकम्
2/1 वाचालम् 2/1 करोति III/1 पङ्गुम् 2/1 गिरिम्
2/1 लङ्घयते III/1 ।
अहम् 1/1 तम् 2/1
परमानन्दमाधवम् 2/1 वन्दे I/1 ॥८॥
I (अहम् 1/1) salute (वन्दे
I/1) Kṛṣṇa (तम्
2/1), the Lord of Lakṣmī (wealth), whose nature is fullness (परमानन्दमाधवम्
2/1), whose kṛpā, grace (यत्कृपा 1/1) makes (करोति
III/1) the mute
(मूकम् 2/1) eloquent
(वाचालम् 2/1) and caused the lame (पङ्गुम्
2/1) to scale
(लङ्घयते III/1) mountain tops (गिरिम्
2/1).