मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९.१० ॥
mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram |
hetunānena kaunteya jagadviparivartate || 9.10 ||
मया 3/1 अध्यक्षेण 3/1 प्रकृतिः 1/1 सूयते III/1 सचराचरम् 2/1 ।
हेतुना 3/1 अनेन 3/1 कौन्तेय S/1 जगत् 1/1 विपरिवर्तते III/1 ॥ ९.१० ॥
· मया [mayā] = with me = + 3/1
· अध्यक्षेण [adhyakṣeṇa] = as the presiding presence = + 3/1
· प्रकृतिः [prakṛtiḥ] = the prakṛti = प्रकृति (f.) + 1/1
· सूयते [sūyate] = creates = + III/1
· सचराचरम् [sacarācaram] = the movables and immovables = + 2/1
· हेतुना [hetunā] = reason = + 3/1
· अनेन [anena] = because of this = + 3/1
· कौन्तेय [kaunteya] = Kaunteya! = + S/1
· जगत् [jagat] = the world = + 1/1
· विपरिवर्तते [viparivartate] = undergoes changes = + III/1
Sentence 1:
मया 3/1 अध्यक्षेण 3/1 प्रकृतिः 1/1 सचराचरम् 2/1 सूयते III/1 ।
With me (मया 3/1) as the presiding presence (अध्यक्षेण 3/1), the prakṛti (प्रकृतिः 1/1) creates (सूयते III/1) (the world of) the movables and immovables (सचराचरम् 2/1).
Sentence 2:
कौन्तेय S/1 अनेन 3/1 हेतुना 3/1 जगत् 1/1 विपरिवर्तते III/1 ॥ ९.१० ॥
Because of this (अनेन 3/1) reason (हेतुना 3/1), Kaunteya (कौन्तेय S/1)! the world (जगत् 1/1) undergoes changes (विपरिवर्तते III/1).
तत्र ‘भूतग्राममिमं विसृजामि’ (भ. गी. ९ । ८) ‘उदासीनवदासीनम्’ (भ. गी. ९ । ९) इति च विरुद्धम् उच्यते, इति तत्परिहारार्थम् आह —
मया अध्यक्षेण सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना अध्यक्षेण मया, मम माया त्रिगुणात्मिका अविद्यालक्षणा प्रकृतिः सूयते उत्पादयति सचराचरं जगत् । तथा च मन्त्रवर्णः — ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’ (श्वे. उ. ६ । ११) इति । हेतुना निमित्तेन अनेन अध्यक्षत्वेन कौन्तेय जगत् सचराचरं व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासु । दृशिकर्मत्वापत्तिनिमित्ता हि जगतः सर्वा प्रवृत्तिः — अहम् इदं भोक्ष्ये, पश्यामि इदम् , शृणोमि इदम् , सुखमनुभवामि, दुःखमनुभवामि, तदर्थमिदं करिष्ये, इदं ज्ञास्यामि, इत्याद्या अवगतिनिष्ठा अवगत्यवसानैव । ‘यो अस्याध्यक्षः परमे व्योमन्’ (ऋ. १० । १२९ । ७), (तै. ब्रा. २ । ८ । ९) इत्यादयश्च मन्त्राः एतमर्थं दर्शयन्ति । ततश्च एकस्य देवस्य सर्वाध्यक्षभूतचैतन्यमात्रस्य परमार्थतः सर्वभोगानभिसम्बन्धिनः अन्यस्य चेतनान्तरस्य अभावे भोक्तुः अन्यस्य अभावात् । किंनिमित्ता इयं सृष्टिः इत्यत्र प्रश्नप्रतिवचने अनुपपन्ने, ‘को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं विसृष्टिः’ (ऋ. १० । १२९ । ६), (तै. ब्रा. २ । ८ । ९) इत्यादिमन्त्रवर्णेभ्यः । दर्शितं च भगवता — ‘अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ (भ. गी. ५ । १५) इति ॥ १० ॥