Showing posts with label 0437 4th Chapter 37th Sloka. Show all posts
Showing posts with label 0437 4th Chapter 37th Sloka. Show all posts

Sunday, February 21, 2016

4th Chapter 37th Sloka

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥४.३७॥

yathaidhāṃsi samiddho'gnirbhasmasātkurute'rjuna |
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ||4.37||


यथा 0 एधांसि 2/3 समिद्धः 1/1 अग्निः 1/1 भस्मसात् 0 कुरुते III/1 अर्जुन S/1
ज्ञानाग्निः 1/1 सर्वकर्माणि 2/3 भस्मसात् 0 कुरुते III/1 तथा 0 ॥४.३७॥


·         यथा [yathā] = just = अव्ययम्
·         एधांसि [edhāṃsi] = fuel wood = एधस् (n.) + कर्मणि to कुरुते 2/3
·         समिद्धः [samiddhaḥ] = well-lighted = समिद्ध (m.) + 1/1
·         अग्निः [agniḥ] = fire = अग्नि (m.) + 1/1
·         भस्मसात् [bhasmasāt] = entirely into ashes = अव्ययम्
o   भस्मन् + साति 5.4.52 विभाषा साति कार्त्स्न्ये ।
·         कुरुते [kurute] = makes= कृ (8U) to make, to do + लट्/कर्तरि/III/1
·         अर्जुन [arjuna] = O Arjuna = अर्जुन (m.) + सम्बोधने 1/1
·         ज्ञानाग्निः [jñānāgniḥ] = fire of knowledge = ज्ञानाग्नि (m.) + 1/1
·         सर्वकर्माणि [sarvakarmāṇi] = all actions = सर्वकर्मन् (n.) + कर्मणि to कुरुते 2/3
·         भस्मसात् [bhasmasāt] = entirely into ashes = अव्ययम्
o   भस्मन् + साति 5.4.52 विभाषा साति कार्त्स्न्ये ।
·         कुरुते [kurute] = makes= कृ (8U) to make, to do + लट्/कर्तरि/III/1
·         तथा [tathā] = just = अव्ययम्


Just as a well-lighted fire reduces wood to ashes, O Arjuna, so too, the fire of knowledge reduces all actions (results o factions) to ashes.


Sentence 1:
यथा 0 समिद्धः 1/1 अग्निः 1/1 एधांसि 2/3 भस्मसात् 0 कुरुते III/1 अर्जुन S/1
तथा 0 ज्ञानाग्निः 1/1 सर्वकर्माणि 2/3 भस्मसात् 0 कुरुते III/1 ॥४.३७॥
Just as (यथा 0) a well-lighted (समिद्धः 1/1) fire (अग्निः 1/1) reduces (कुरुते III/1) wood (एधांसि 2/3) to ashes (भस्मसात् 0), O Arjuna (अर्जुन S/1), so too (तथा 0), the fire of knowledge (ज्ञानाग्निः 1/1) recudes (कुरुते III/1) all actions (results of actions) (सर्वकर्माणि 2/3) to ashes (भस्मसात् 0).



ज्ञानम् 1/1 कथम् 0 नाशयति III/1 पापम् 2/1 इति 0 दृष्टान्तः 1/1 उच्यते III/1
यथा 0 एधांसि 2/3 काष्ठानि 2/3 समिद्धः 1/1 सम्यक् 0 इद्धः 1/1 दीप्तः 1/1 अग्निः 1/1 भस्मसात् 0 भस्मी-भावम् 2/1 कुरुते III/1 हे 0 अर्जुन S/1 ज्ञानम् 1/1 एव 0 अग्निः 1/1 ज्ञानाग्निः 1/1 सर्वकर्माणि 2/3 भस्मसात् 0 कुरुते III/1 तथा 0  निर्बीजीकरोति III/1 इत्यर्थः 1/1 0 हि 0 साक्षात् 0 एव 0 ज्ञानाग्निः 1/1 कर्माणि 2/3 इन्धनवत् 0 भस्मीकर्तुम् 0 शक्नोति III/1 तस्मात् 5/1 सम्यग्-दर्शनम् 1/1 सर्वकर्मणाम् 6/3 निर्बीजत्वे 7/1 कारणम् 1/1 इत्यभिप्रायः 1/1 सामर्थ्यात् 5/1 येन 3/1 कर्मणा 3/1 शरीरम् 1/1 आरब्धम् 1/1 तत् 1/1 प्रवृत्तफलत्वात् 5/1 उपभोगेन 3/1 एव 0 क्षीयते III/1 अतः 0 यानि 2/3 अप्रवृत्तफलानि 2/3 ज्ञानोत्पत्तेः 5/1 प्राक् 0 कृतानि 2/3 ज्ञान-सह-भावीनि 2/3 0 अतीत-अनेक-जन्म-कृतानि 2/3 0 तानि 2/3 एव 0 सर्वाणि 1/3 भस्मसात् 0 कुरुते III/1
1.      अप्रवृत्तफलानि ज्ञानोत्पत्तेः प्राक् कृतानि
2.      अप्रवृत्तफलानि ज्ञान-सह-भावीनि
3.      अतीत-अनेक-जन्म-कृतानि




Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.