यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥४.३७॥
yathaidhāṃsi samiddho'gnirbhasmasātkurute'rjuna |
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ||4.37||
यथा 0 एधांसि 2/3 समिद्धः 1/1 अग्निः 1/1 भस्मसात् 0 कुरुते III/1 अर्जुन S/1 ।
ज्ञानाग्निः 1/1 सर्वकर्माणि 2/3 भस्मसात् 0 कुरुते III/1 तथा 0 ॥४.३७॥
·
यथा [yathā] =
just = अव्ययम्
·
एधांसि [edhāṃsi]
= fuel wood = एधस्
(n.) + कर्मणि to कुरुते 2/3
·
समिद्धः [samiddhaḥ]
= well-lighted = समिद्ध
(m.) + 1/1
·
अग्निः [agniḥ] =
fire = अग्नि
(m.) + 1/1
·
भस्मसात् [bhasmasāt]
= entirely into ashes = अव्ययम्
o
भस्मन् + साति 5.4.52 विभाषा साति कार्त्स्न्ये ।
·
कुरुते [kurute] = makes= कृ (8U) to make, to do + लट्/कर्तरि/III/1
·
अर्जुन [arjuna]
= O Arjuna = अर्जुन (m.) + सम्बोधने 1/1
·
ज्ञानाग्निः [jñānāgniḥ] = fire of knowledge = ज्ञानाग्नि (m.) + 1/1
·
सर्वकर्माणि [sarvakarmāṇi] = all actions = सर्वकर्मन् (n.) + कर्मणि to कुरुते 2/3
·
भस्मसात् [bhasmasāt]
= entirely into ashes = अव्ययम्
o
भस्मन् + साति 5.4.52 विभाषा साति कार्त्स्न्ये ।
·
कुरुते [kurute] = makes= कृ (8U) to make, to do + लट्/कर्तरि/III/1
·
तथा [tathā] =
just = अव्ययम्
Just
as a well-lighted fire reduces wood to ashes, O Arjuna, so too, the fire of
knowledge reduces all actions (results o factions) to ashes.
Sentence 1:
यथा 0 समिद्धः 1/1 अग्निः 1/1 एधांसि 2/3 भस्मसात् 0 कुरुते III/1 अर्जुन S/1 ।
तथा 0 ज्ञानाग्निः 1/1 सर्वकर्माणि 2/3 भस्मसात् 0 कुरुते III/1 ॥४.३७॥
Just
as (यथा 0) a well-lighted (समिद्धः 1/1) fire (अग्निः 1/1) reduces (कुरुते III/1) wood (एधांसि 2/3) to ashes (भस्मसात् 0), O Arjuna (अर्जुन S/1), so too (तथा 0), the fire of knowledge (ज्ञानाग्निः 1/1) recudes (कुरुते III/1) all
actions (results of actions) (सर्वकर्माणि 2/3) to ashes (भस्मसात् 0).
ज्ञानम् 1/1 कथम् 0 नाशयति III/1 पापम् 2/1 इति 0 दृष्टान्तः
1/1 उच्यते III/1 –
यथा 0 एधांसि 2/3 काष्ठानि 2/3 समिद्धः 1/1 सम्यक् 0 इद्धः 1/1 दीप्तः 1/1 अग्निः 1/1 भस्मसात् 0 भस्मी-भावम् 2/1 कुरुते III/1 हे 0 अर्जुन S/1। ज्ञानम् 1/1 एव 0 अग्निः 1/1 ज्ञानाग्निः 1/1 सर्वकर्माणि 2/3 भस्मसात् 0 कुरुते III/1 तथा 0 । निर्बीजीकरोति III/1 इत्यर्थः 1/1। न 0 हि 0 साक्षात् 0
एव 0 ज्ञानाग्निः 1/1 कर्माणि 2/3 इन्धनवत् 0 भस्मीकर्तुम्
0 शक्नोति III/1। तस्मात् 5/1 सम्यग्-दर्शनम् 1/1 सर्वकर्मणाम् 6/3 निर्बीजत्वे 7/1 कारणम् 1/1 इत्यभिप्रायः 1/1। सामर्थ्यात्
5/1 येन 3/1 कर्मणा 3/1 शरीरम् 1/1 आरब्धम् 1/1 तत् 1/1 प्रवृत्तफलत्वात्
5/1 उपभोगेन 3/1 एव 0 क्षीयते III/1 । अतः 0 यानि 2/3 अप्रवृत्तफलानि
2/3 ज्ञानोत्पत्तेः 5/1 प्राक् 0 कृतानि 2/3 ज्ञान-सह-भावीनि
2/3 च 0 अतीत-अनेक-जन्म-कृतानि 2/3 च 0 तानि 2/3
एव 0 सर्वाणि 1/3 भस्मसात् 0 कुरुते III/1 ॥
1. अप्रवृत्तफलानि ज्ञानोत्पत्तेः प्राक् कृतानि
2. अप्रवृत्तफलानि ज्ञान-सह-भावीनि
3. अतीत-अनेक-जन्म-कृतानि