यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ १३.३२ ॥
yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate |
sarvatrāvasthito dehe tathātmā nopalipyate || 13.32 ||
यथा 0 सर्वगतम् 1/1 सौक्ष्म्यात् 5/1 आकाशम् 1/1 न 0 उपलिप्यते III/1 ।
सर्वत्र 0 अवस्थितः 1/1 देहे 7/1 तथा 0 आत्मा 1/1 न 0 उपलिप्यते III/1 ॥ १३.३२ ॥
Just as all-pervasive space, because it is subtle, is not affected, so too, the self, abiding in all states in the body is not affected.
Just as (यथा 0) all-pervasive (सर्वगतम् 1/1) space (आकाशम् 1/1), because it is subtle (सौक्ष्म्यात् 5/1), is not (न 0) affected (उपलिप्यते III/1), so too (तथा 0), the self (आत्मा 1/1), abiding (अवस्थितः 1/1) in all states (सर्वत्र 0) in the body (देहे 7/1) is not (न 0) affected (उपलिप्यते III/1).
· यथा [yathā] = just as = अव्ययम्
· सर्वगतम् [sarvagatam] = all-pervasive = सर्वगत n. + adj. to आकाशम् 1/1
o सर्वं गतं सर्वगतम् (2T) ।
· सौक्ष्म्यात् [saukṣmyāt] = because of the subtlety = सौक्ष्म्य (n.) + हेतौ 5/1
o सूक्ष्म + ष्यञ् 5.1.123 गुणवचनब्राह्मणादिभ्यः कर्मणि च । ~ ष्यञ् तस्य भावः
सौक्ष्म + य 7.2.117 तद्धितेष्वचामादेः । ~ ञ्णिति वृद्धिः
सौक्ष्म् + य 6.4.148 यस्येति च । ~ लोपः भस्य
· आकाशम् [ākāśam] = space = आकाश (n.) + कर्मणि to उपलिप्यते 1/1
· न [na] = not = अव्ययम्
· उपलिप्यते [upalipyate] = is affected = उप + लिप् + लट्/कर्मणि/III/1
· सर्वत्र [sarvatra] = in every state = अव्ययम्
· अवस्थितः [avasthitaḥ] = abiding = अवस्थित m. + adj. to आत्मा 1/1
· देहे [dehe] = in the body = देह (m.) + अधिकरणे 7/1
· तथा [tathā] = so too = अव्ययम्
· आत्मा [ātmā] = the self = आत्मन् (m.) + कर्मणि to उपलिप्यते 1/1
· न [na] = not = अव्ययम्
· उपलिप्यते [upalipyate] = is affected = उप + लिप् + लट्/कर्मणि/III/1
अन्वयः
यथा 0 सर्वगतम् 1/1 आकाशम् 1/1 सौक्ष्म्यात् 5/1 न 0 उपलिप्यते III/1 ।
तथा 0 देहे 7/1 सर्वत्र 0 अवस्थितः 1/1 आत्मा 1/1 न 0 उपलिप्यते III/1 ॥
भाष्यम्
किमिव न करोति न लिप्यते इति अत्र दृष्टान्तमाह —
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३२ ॥
यथा सर्वगतं व्यापि अपि सत् सौक्ष्म्यात् सूक्ष्मभावात् आकाशं खं न उपलिप्यते न सम्बध्यते, सर्वत्र अवस्थितः देहे तथा आत्मा न उपलिप्यते ॥ ३२ ॥