श्रीभगवानुवाच ।
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥७.१॥
śrībhagavānuvāca |
mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ |
asaṃśayaṃ samagraṃ māṃ yathā
jñāsyasi tacchṛṇu ||7.1||
श्रीभगवान् 1/1 उवाच III/1 ।
मयि 7/1 आसक्तमनाः 1/1
पार्थ S/1 योगम् 2/1 युञ्जन् 1/1 मदाश्रयः 1/1 ।
असंशयम् 0 समग्रम् 0 माम् 2/1 यथा 0 ज्ञास्यसि II/1 तत् 2/1 शृणु II/1 ॥७.१॥
·
श्रीभगवान् [śrībhagavān] = śrībhagavān = श्रीभगवत् m. + कर्तरि to उवाच 1/1
·
उवाच [uvāca] = said = वच् to say + लिट्/कर्तरि/III/1
·
मयि [mayi] = in Me = अस्मद्
m. + अधिकरणे to आसक्तमनाः 7/1
·
आसक्तमनाः [āsaktamanāḥ] = the one whose mind is committed = आसक्तमनस् m. + adj. to (त्वम्) 1/1
आसक्तं मनः यस्य सः आसक्तमनाः । (116B)
·
पार्थ [pārtha] = Pārtha = पार्थ
m. + सम्बोधने 1/1
·
योगम् [yogam] = to yoga = योग (m.) कर्मणि to युञ्जन् 2/1
·
युञ्जन् [yuñjan] = taking = युञ्जत्
m. + adj. to (त्वम्) 1/1
·
मदाश्रयः [madāśrayaḥ] = one who is surrendered to me = मदाश्रय m. + adj. to
(त्वम्) 1/1
अहम् आश्रयः यस्य सः मदाश्रयः । (116B) अस्मद् +
सुँ + आश्रय + सुँ => मद् + आश्रय
·
असंशयम् [asaṃśayam] = without any doubt = अव्ययम्
·
समग्रम् [samagram] = totally = अव्ययम्
·
माम् [mām] = Me = अस्मद् m. + कर्मणि to ज्ञास्यसि
2/1
·
यथा [yathā] = in
which way = अव्ययम्
·
ज्ञास्यसि [jñāsyasi] = you will know = ज्ञा to know + लृट्/कर्तरि/II/1
·
तत् [tat] = that = तद् n. + कर्मणि to शृणु 2/1
·
शृणु [śṛṇu] = may you listen = श्रु to listen + लोट्/कर्तरि/II/1
Śrī Bhagavān said.
Pārtha ! With a mind committed to me by
taking to yoga, and having surrendered to me, please listen to the way
in which you will know me totally without any doubt.
Sentence 1:
Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).
Sentence 2:
Pārtha (पार्थ S/1)! With a mind committed (आसक्तमनाः 1/1) to me (मयि 7/1) by taking (युञ्जन्
1/1) to yoga (योगम् 2/1), and having surrendered to me (मदाश्रयः 1/1), please listen (शृणु II/1) to that (तत् 2/1) in which
way (यथा 0) you will
know (ज्ञास्यसि II/1) me (माम् 2/1) totally (समग्रम् 0), without
any doubt (असंशयम् 0).
“योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते
यो मां स मे युक्ततमो मतः” (भ. 6.47) इति 0 प्रश्न-बीजम् 2/1 उपन्यस्य
0, स्वयम् 0
एव 0 “ईदृशम् 1/1 मदीयम् 1/1 तत्त्वम् 1/1, एवम् 0
मद्गतान्तरात्मा 1/1 स्यात् III/1” इत्येतत् 2/1 विवक्षुः 1/1 श्रीभगवान् 1/1 उवाच
III/1 –
मयि 7/1 वक्ष्यमाण-विशेषणे 7/1 परमेश्वरे 7/1 आसक्तम् 1/1 मनः 1/1 यस्य 6/1 सः 1/1 मयि 7/1 आसक्तमनाः 1/1, हे 0 पार्थ S/1 योगम् 2/1 युञ्जन् 1/1 मनः-समाधानम् 2/1 कुर्वन् 1/1, मदाश्रयः 1/1 अहम् 1/1 एव 0 परमेश्वरः 1/1 आश्रयः 1/1 यस्य 6/1 सः 1/1 मदाश्रयः 1/1 । यः 1/1 हि 0 कश्चित् 0 पुरुषार्थेन 3/1 केनचित् 0 अर्थी 1/1 भवति III/1 सः 1/1 तत्साधनम् 2/1 कर्म 2/1 अग्निहोत्र-आदि 2/1 तपः 2/1 दानम् 2/1 वा 0 किञ्चित् 0 आश्रयम् 2/1 प्रतिपद्यते III/1, अयम् 1/1 तु 0 योगी 1/1 माम् 2/1 एव 0 आश्रयम् 2/1 प्रतिपद्यते III/1, हित्वा 0 अन्यत् 2/1 साधन-अन्तरम् 2/1 मयि 7/1 एव 0 आसक्त-मनाः 1/1 भवति III/1। यः 1/1 त्वम् 1/1 एवंभूतः 1/1 सन् 1/1 असंशयम् 0 समग्रम् 0 समस्तम् 0 विभूति-बल-शक्ति-ऐश्वर्य-आदि-गुण-संपन्नम् 2/1 माम् 2/1 यथा 0 येन 3/1 प्रकारेण 3/1 ज्ञास्यसि II/1 संशयम् 2/1 अन्तरेण 0 “एवम् 0 एव 0 भगवान् 1/1” इति 0, तत् 2/1 शृणु II/1 उच्यमानम् 2/1 मया 3/1 ॥७.१॥
मयि 7/1 वक्ष्यमाण-विशेषणे 7/1 परमेश्वरे 7/1 आसक्तम् 1/1 मनः 1/1 यस्य 6/1 सः 1/1 मयि 7/1 आसक्तमनाः 1/1, हे 0 पार्थ S/1 योगम् 2/1 युञ्जन् 1/1 मनः-समाधानम् 2/1 कुर्वन् 1/1, मदाश्रयः 1/1 अहम् 1/1 एव 0 परमेश्वरः 1/1 आश्रयः 1/1 यस्य 6/1 सः 1/1 मदाश्रयः 1/1 । यः 1/1 हि 0 कश्चित् 0 पुरुषार्थेन 3/1 केनचित् 0 अर्थी 1/1 भवति III/1 सः 1/1 तत्साधनम् 2/1 कर्म 2/1 अग्निहोत्र-आदि 2/1 तपः 2/1 दानम् 2/1 वा 0 किञ्चित् 0 आश्रयम् 2/1 प्रतिपद्यते III/1, अयम् 1/1 तु 0 योगी 1/1 माम् 2/1 एव 0 आश्रयम् 2/1 प्रतिपद्यते III/1, हित्वा 0 अन्यत् 2/1 साधन-अन्तरम् 2/1 मयि 7/1 एव 0 आसक्त-मनाः 1/1 भवति III/1। यः 1/1 त्वम् 1/1 एवंभूतः 1/1 सन् 1/1 असंशयम् 0 समग्रम् 0 समस्तम् 0 विभूति-बल-शक्ति-ऐश्वर्य-आदि-गुण-संपन्नम् 2/1 माम् 2/1 यथा 0 येन 3/1 प्रकारेण 3/1 ज्ञास्यसि II/1 संशयम् 2/1 अन्तरेण 0 “एवम् 0 एव 0 भगवान् 1/1” इति 0, तत् 2/1 शृणु II/1 उच्यमानम् 2/1 मया 3/1 ॥७.१॥