न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि
वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे
धार्तराष्ट्राः ॥२.६॥
na caitadvidmaḥ kataranno garīyo
yadvā jayema yadi vā no jayeyuḥ |
yāneva hatvā na jijīviṣāmaste'vasthitāḥ
pramukhe dhārtarāṣṭrāḥ ||2.6||
न 0 च 0 एतद् 2/1 विद्मः I/3 कतरत् 2/1 नः 6/3 गरीयः 2/1 यद् 0 वा 0 जयेम I/3 यदि 0 वा 0 नः 2/3 जयेयुः III/3।
यान् 2/3 एव 0 हत्वा 0 न 0 जिजीविषामः I/3 ते 1/3 अवस्थिताः 1/3 प्रमुखे 7/1 धार्तराष्ट्राः 1/3 ॥२.६॥
जीव् to live + सन् to desire to … = जिजीविष to desire to live
जिजीविष + लट्/कर्तरि/I/3 = जिजीविषामः we desire to live
·
न [na] =
not = अव्ययम्
·
च [ca] =
and = अव्ययम्
·
एतद् [etad] = this = एतद् (pron. n.) + कर्मणि 2/1
·
विद्मः [vidmaḥ] = we know
= विद् (2P) to know + लट्/कर्तरि/I/3
·
कतरत् [katarat] = which of the two = कतरत् (pron. n.) + कर्मणि 2/1
·
नः [naḥ] = for us = अस्मद् (pron. m.) + सम्बन्धे 6/3
·
गरीयः [garīyaḥ] = better = गरीयस् (n.) + कर्मणि 2/1
o
गुरु (great)
+ ईयसुँन् (comperative)
·
यद् [yad] =
if = अव्ययम्
·
वा [vā] = or
= अव्ययम्
·
जयेम [jayema]
= we would win = जि (1P) to conquar + विधिलिङ्/कर्तरि/I/3
·
यदि [yadi] =
if = अव्ययम्
·
वा [vā] = or
= अव्ययम्
·
नः [naḥ] = over us = अस्मद् (pron. m.) + कर्मणि to जयेयुः
2/3
·
जयेयुः [jayeyuḥ]
= they would win = जि (1P) to conquar + विधिलिङ्/कर्तरि/ III/3
·
यान् [yān] = them = यद् (pron. m.) + कर्मणि to हत्वा
2/3
·
एव [eva] = indeed
= अव्ययम्
·
हत्वा [hatvā] =
having killed = अव्ययम्
o
हन् to kill,
injure + क्त्वा
·
न [na] =
not = अव्ययम्
·
जिजीविषामः [jijīviṣāmaḥ] = we want to live = जिजीविष to desire to live + विधिलिङ्/कर्तरि/I/3
o
जीवितुम् इच्छामः इति जिजीविषामः ।
o
जीव् (1P to
live) + सन् (to desire to …) = जिजीविष
·
ते [te] = they = तद् (pron. m.) + 1/3
·
अवस्थिताः [avasthitāḥ] = standing = अवस्थित (m.) + 1/3
o
अव + स्था
(to stand) + क्त (कर्तरि)
·
प्रमुखे [pramukhe]
= in the battle = प्रमुख (n.) + अधिकरणे to रथोपस्थे 7/1
·
धार्तराष्ट्राः [dhārtarāṣṭrāḥ] = sons of Dhṛtarāṣṭra = धार्तराष्ट्र
(m.) + कर्तरि to हन्युः 1/3
Sentence 1:
न 0 च 0 एतद् 2/1कतरत् 2/1 नः 6/3 गरीयः 2/1 विद्मः I/3 यद् 0 वा 0 जयेम I/3 यदि 0 वा 0 नः 2/3 जयेयुः III/3।
And (च 0), we do not (न 0) know (विद्मः I/3) which of the two (कतरत् 2/1) will be
better (गरीयः 2/1) for us (नः 6/3) – that (एतद् 2/1) we should
conquer them (जयेम I/3) or that
they should conquer (जयेयुः III/3) us (नः 2/3).
Sentence 2:
यान् 2/3 एव 0 हत्वा 0 न 0 जिजीविषामः I/3
ते 1/3 अवस्थिताः 1/3 प्रमुखे 7/1 धार्तराष्ट्राः 1/3 ॥२.६॥
The sons of Dhṛtarāṣṭra
(धार्तराष्ट्राः 1/3), after slaying (हत्वा 0) whom (यान् 2/3) we will indeed (एव 0) not (न 0) want to live (जिजीविषामः
I/3), stand (ते 1/3 अवस्थिताः 1/3) facing us (प्रमुखे 7/1).