Showing posts with label 0645 6th Chapter 45th Sloka. Show all posts
Showing posts with label 0645 6th Chapter 45th Sloka. Show all posts

Monday, April 20, 2020

6th Chapter 45th Sloka


प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥६.४५॥

prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ |
anekajanmasaṃsiddhastato yāti parāṃ gatim ||6.45||

प्रयत्नात् 5/1 यतमानः 1/1 तु 0 योगी 1/1 संशुद्धकिल्बिषः 1/1
अनेकजन्मसंसिद्धः 1/1 ततः 0 याति III/1 पराम् 2/1 गतिम् 2/1 ॥६.४५॥
           
·       प्रयत्नात् [prayatnāt] = by means of the will = प्रयत्न (m.) + हेतौ 5/1
·       यतमानः [yatamānaḥ] = one who makes an effort = यतमान m. + adj. to योगी 1/1
·       तु [tu] = whereas = अव्ययम्
·       योगी [yogī] = yogī = योगिन् m. + कर्तरि to याति 1/1
·       संशुद्धकिल्बिषः [saṃśuddhakilbiṣaḥ] = one who is cleansed of all impurities = संशुद्धकिल्बिष m. + adj. to योगी 1/1
संशुद्धानि किल्बिषाणि येन/यस्य सः संशुद्धकिल्बिषः । (113B/116B)
·       अनेकजन्मसंसिद्धः [anekajanmasaṃsiddhaḥ] = gathered in many births = अनेकजन्मसंसिद्ध m. + adj. to योगी 1/1
अनेकेषु जन्मसु संसिद्धः अनेकजन्मसंसिद्धः । (7T)
·       ततः [tataḥ] = then = अव्ययम्
·       याति [yāti] = gains = या (2P) to gain + लट्/कर्तरि/III/1
·       पराम् [parām] = ultimate =  परा f. + adj. to गतिम् 2/1
·       गतिम् [gatim] = end = गति (f.) + कर्मणि to याति 2/1


Whereas the yogī who makes an effort by means of the will is cleansed of all impurities gathered in many births (in the past). Then, he gains the ultimate end.

Sentence 1:
Whereas (तु 0) the yogī (योगी 1/1) who makes an effort (यतमानः 1/1) by means of the will (प्रयत्नात् 5/1) is cleansed of all impurities (संशुद्धकिल्बिषः 1/1) gathered in many births (in the past) (अनेकजन्मसंसिद्धः 1/1). Then (ततः 0), he gains (याति III/1) the ultimate (पराम् 2/1) end (गतिम् 2/1).


कुतः 0 0 योगित्वम् 1/1 श्रेयः 1/1 इति 0
प्रयत्नात् 5/1 यतमानः 1/1, अधिकम् 0 यतमानः 1/1 इत्यर्थः 1/1 तत्र 0 योगी 1/1 विद्वान् 1/1 संशुद्ध-किल्बिषः 1/1 विशुद्धकिल्बिषः 1/1 संशुद्धपापः 1/1 अनेक-जन्म-संसिद्धः 1/1 अनेकेषु 7/3 जन्मसु 7/3 किञ्चित् 0 किञ्चित् 0 संस्कारजातम् 2/1 उपचित्य 0 तेन 3/1 उपचितेन 3/1 अनेक-जन्म-कृतेन 3/1 संसिद्धः 1/1 अनेकजन्मसंसिद्धः 1/1 ततः 0 लब्ध-सम्यग्-दर्शनः 1/1 सन् 1/1 याति III/1 पराम् 2/1 प्रकृष्टाम् 2/1 गतिम् 2/1

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.