यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२.५८॥
yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ |
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2.58||
यदा 0 संहरते III/1 च 0 अयम् 1/1 कूर्मः 1/1 अङ्गानि 2/3 इव 0 सर्वशः 0 ।
इन्द्रियाणि 2/3 इन्द्रियार्थेभ्यः 5/3 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.५८॥
· यदा [yadā] = when = अव्ययम्
· संहरते [saṃharate] = withdraws = सम् + हृ हरणे+ लट्/कर्तरि/III/1
· च [ca] = and = अव्ययम्
· अयम् [ayam] = this = इदम् (pron. m.) + 1/1
· कूर्मः [kūrmaḥ] = turtle = कूर्म (m.) + 1/1
· अङ्गानि [aṅgāni] = limbs = अङ्ग (n.) + 2/3
· इव [iva] = just as = अव्ययम्
· सर्वशः [sarvaśaḥ] = completely = अव्ययम्
o सर्व + शस्
· इन्द्रियाणि [indriyāṇi] = sense organs = इन्द्रिय (n.) + 2/3
· इन्द्रियार्थेभ्यः [indriyārthebhyaḥ] = from sense objects= इन्द्रियार्थ (m.) + 5/3
o इन्द्रियाणाम् अर्थाः इन्द्रियार्थाः (6T), तेभ्यः
· तस्य [tasya] = his = तद् (pron. m.) + 6/1
· प्रज्ञा [prajñā] = knowledge = प्रज्ञा (f.) + 1/1
· प्रतिष्ठिता [pratiṣṭhitā] = well-established= प्रतिष्ठिता (f.) + 1/1
o प्रति + स्था to abide + क्त + टाप्
o ष्ठा गतिनिवृत्तौ
स्ठा 6.1.64 धात्वादेः षः सः ।
स्था निमित्तापाये नैमित्तास्याप्यपायः ।
स्था + क्त 3.2.102 निष्ठा । ~ भूते
स्थ् इ + त 7.4.40 द्यतिस्यतिमास्थामित् ति किति ।
स्थित + टाप् 4.1.4 अजाद्यतष्टाप् । ~ स्त्रियाम्
प्रति + स्थिता 2.2.18 कुगतिप्रादयः । ~ तत्पुरुषः समासः
प्रति + ष् थिता 8.3.65 उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभति-स्थासेनयसेधसिचसञ्जस्वञ्जाम् । ~ अपदान्तस्य मूर्धन्यः सः इण्कोः
प्रति + ष्ठिता 8.4.41 ष्टुना ष्टुः । ~ स्तोः
And when, like the turtle that withdraws its limbs, this person is able to completely withdraw the sense organs from their objects, his knowledge is steady.
Sentence 1:
यदा 0 च 0 कूर्मः 1/1 अङ्गानि 2/3 सर्वशः 0 संहरते III/1 इव 0 अयम् 1/1 (पुरुषः) इन्द्रियार्थेभ्यः 5/3 इन्द्रियाणि 2/3 (संहरते)।
(तदा) तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.५८॥
And (च 0) when (यदा 0), like (इव 0) the turtle (कूर्मः 1/1) that withdraws (संहरते III/1) its limbs (अङ्गानि 2/3), this person (अयम् 1/1) is able to completely (सर्वशः 0) withdraw the sense organs (इन्द्रियाणि 2/3) from their objects (इन्द्रियार्थेभ्यः 5/3), his (तस्य 6/1) knowledge (प्रज्ञा 1/1) is steady (प्रतिष्ठिता 1/1).
किञ्च 0 –
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥2.58॥
यदा 0 संहरते III/1 सम्यक् 0 उपसंहरते III/1 च 0 अयम् 1/1 ज्ञाननिष्ठायाम् 7/1 प्रवृत्तः 1/1 यतिः 1/1 कूर्मः 1/1 अङ्गानि 2/3 इव 0 यथा 0 (just as) कूर्मः 1/1 भयात् H5/1 स्वानि 2/3 अङ्गानि 2/3 उपसंहरति III/1 सर्वशः 0 सर्वतः 0, एवम् 0 ज्ञाननिष्ठः 1/1 इन्द्रियाणि 2/3 इन्द्रियार्थेभ्यः A5/3 सर्वविषयेभ्यः A5/3 उपसंहरते III/1। तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 इति 0 उक्तार्थम् 1/1 वाक्यम् 1/1॥
उक्तः 1/1 अर्थः 1/1 यस्य 6/1 तत् 1/1 उक्तार्थम् 1/1 वाक्यम् 1/1।
116B
समासः = उक्तार्थम्
अन्यपदार्थः = वाक्यम्