यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२.५८॥
yadā saṃharate cāyaṃ kūrmo'ṅgānīva
sarvaśaḥ |
indriyāṇīndriyārthebhyastasya
prajñā pratiṣṭhitā ||2.58||
यदा 0 संहरते
III/1 च 0 अयम् 1/1 कूर्मः 1/1 अङ्गानि 2/3 इव 0 सर्वशः 0 ।
इन्द्रियाणि 2/3 इन्द्रियार्थेभ्यः
5/3 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.५८॥
·
यदा [yadā] =
when = अव्ययम्
·
संहरते [saṃharate]
= withdraws = सम् + हृ हरणे+ लट्/कर्तरि/III/1
·
च [ca] =
and = अव्ययम्
·
अयम् [ayam] = this
= इदम् (pron. m.) + 1/1
·
कूर्मः [turtle]
= this = कूर्म (m.) + 1/1
·
अङ्गानि [aṅgāni]
= limbs = अङ्ग (n.) + 2/3
·
इव [iva] =
just as = अव्ययम्
·
सर्वशः [sarvaśaḥ]
= completely = अव्ययम्
o
सर्व + शस्
·
इन्द्रियाणि [indriyāṇi]
= sense organs = इन्द्रिय (n.) + 2/3
·
इन्द्रियार्थेभ्यः
[indriyārthebhyaḥ] = from sense objects= इन्द्रियार्थ (m.) + 5/3
o
इन्द्रियाणाम् अर्थाः इन्द्रियार्थाः (6T), तेभ्यः
·
तस्य [tasya] =
his = तद् (pron. m.) + 6/1
·
प्रज्ञा [prajñā]
= knowledge = प्रज्ञा (f.) + 1/1
·
प्रतिष्ठिता [pratiṣṭhitā]
= well-established= प्रतिष्ठिता (f.) + 1/1
And when, like the turtle that withdraws its limbs, this person is able to completely withdraw
the sense organs from their objects, his knowledge is steady.
Sentence 1:
यदा 0 च 0 संहरते
III/1 अयम् 1/1 कूर्मः 1/1 इव 0 अङ्गानि 2/3 सर्वशः 0 ।
इन्द्रियाणि 2/3
इन्द्रियार्थेभ्यः 5/3 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.५८॥
And (च 0) when (यदा 0), like (इव 0) the turtle (कूर्मः 1/1) that withdraws (संहरते III/1) its
limbs (अङ्गानि 2/3),
this person (अयम् 1/1) is able to completely (सर्वशः 0)
withdraw the sense organs (इन्द्रियाणि
2/3) from their objects (इन्द्रियार्थेभ्यः 5/3), his (तस्य 6/1)
knowledge (प्रज्ञा 1/1) is steady (प्रतिष्ठिता 1/1).
किञ्च --
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥2.58॥
यदा 0 संहरते III/1 सम्यक् 0 उपसंहरते III/1 च 0 अयम् 1/1 ज्ञाननिष्ठायाम्
6/3 प्रवृत्तः 1/1 यतिः 1/1 कूर्मः 1/1 अङ्गानि 2/3 इव 0 यथा 0 (just as) कूर्मः 1/1 भयात् H5/1 स्वानि 2/3 अङ्गानि 2/3 उपसंहरति
III/1 सर्वशः 0 सर्वतः 0, एवम् 0 ज्ञाननिष्ठः 1/1 इन्द्रियाणि 2/3 इन्द्रियार्थेभ्यः A5/3 सर्वविषयेभ्यः A5/3 उपसंहरते III/1। तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 इति उक्तार्थम् 1/1 वाक्यम् 1/1॥
उक्तः 1/1 अर्थः 1/1 यस्य
6/1 तत् 1/1 उक्तार्थम् 1/1 वाक्यम् 1/1
116B
समासः = उक्तार्थम्
अन्यपदार्थः = वाक्यम्
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.