Wednesday, October 28, 2015

2nd Chapter 60th Sloka

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥२.६०॥

 

yatato hyapi kaunteya puruṣasya vipaścitaḥ |

indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ||2.60||

 

यततः 6/1 हि 0 अपि 0 कौन्तेय 8/1 पुरुषस्य 6/1 विपश्चितः 6/1

इन्द्रियाणि 1/3 प्रमाथीनि 1/3 हरन्ति III/3 प्रसभम् 0 मनः 2/1 ॥२.६०॥

 

·       यततः [yatataḥ] = for one who makes effort = यतत् (m.) + 6/1

o   यत् to make effort + शतृँ (लट्/कर्तरि) = यतत्

·       हि [hi] = because = अव्ययम्

·       अपि [api] = even = अव्ययम्

·       कौन्तेय [kaunteya] = Oh! Son of Kuntī= कौन्तेय (m.) + सम्बोधने 1/1

·       पुरुषस्य [puruṣasya] = for the person = पुरुष (m.) + 6/1

·       विपश्चितः [vipaścitaḥ] = one who sees clearly = विपश्चित् (m.) + 6/1

·       इन्द्रियाणि [indriyāṇi] = sense organs = इन्द्रिय (n.) +  1/3

·       प्रमाथीनि [pramāthīni] = powerful = प्रमाथिन् (n.) +  1/3

·       हरन्ति [haranti] = take away = हृ (1U) to take away + लट्/कर्तरि/III/3

·       प्रसभम् [prasabham] = forcefully = अव्ययम्

·       मनः [manaḥ] = the mind = मनस् (n.) +  2/1

 

Because, the powerful senses of even the person who makes effort, who sees clearly, forcefully take the mind away, Oh! Arjuna!

 

 

Sentence 1:

कौन्तेय 8/1 हि 0 यततः 6/1 विपश्चितः 6/1 अपि 0 पुरुषस्य 6/1 प्रमाथीनि 1/3 इन्द्रियाणि 1/3 मनः 2/1 प्रसभम् 0 हरन्ति III/3 ॥२.६०॥

Because (हि 0), the powerful (प्रमाथीनि 1/3) senses (इन्द्रियाणि 1/3) of even (अपि 0) the person (पुरुषस्य 6/1) who makes effort (यततः 6/1), who sees clearly (विपश्चितः 6/1), forcefully (प्रसभम् 0) take (हरन्ति III/3) the mind (मनः 2/1) away, Oh! Arjuna! (कौन्तेय 8/1)

 

 

 

सम्यग्दर्शन-लक्षण-प्रज्ञा-स्थैर्यम् 2/1 चिकीर्षता 3/1 आदौ 7/1 इन्द्रियाणि 1/3 स्ववशे 7/1 स्थापयितव्यानि 1/3, यस्मात् 5/1 तद्(इन्द्रियाणि)-अनवस्थापने 7/1 दोषम् 2/1 आह III/1

कृ (to do) + सन् (to desire to …) = चिकीर्ष (to desire to do)

चिकीर्ष + शतृ (the one who is … ing) = चिकीर्षत् (one who is desiring to do)

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः।।2.60।।

यततः 6/1 प्रयत्नं 2/1 कुर्वतः 6/1 अपि 0 हि 0 यस्मात् 5/1 कौन्तेय 8/1 पुरुषस्य 6/1 विपश्चितः 6/1 मेधाविनः 6/1 अपि 0 इति 0 व्यवहितेन 3/1 संबन्धः 1/1

इन्द्रियाणि 1/3 प्रमाथीनि 1/3 प्रमथनशीलानि 1/3 विषयाभिमुखं 2/1 हि 0 पुरुषं 2/1 विक्षोभयन्ति III/3 आकुलीकुर्वन्ति III/3, आकुलीकृत्य 0 0 हरन्ति III/3 प्रसभं 0 प्रसह्य 0 प्रकाशम् 2/1 एव 0 पश्यतः 6/1 विवेक-विज्ञान-युक्तं 2/1 मनः 2/1

 感覚器官は、混乱させるものであり、明りを見ている人の分別の知識を持ったマインドを、力ずくで取り払ってしまいます。

 

2 comments:

  1. The analysis for the word हरन्ति is missing here.

    ReplyDelete
    Replies
    1. Fixed. Thank you for your contribution! I always appreciate it.

      Delete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.