Thursday, October 8, 2015

2nd Chapter 56th Sloka

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥२.५६॥

duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ |
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ||2.56||

दुःखेषु 7/3 अनुद्विग्नमनाः 1/1 सुखेषु 7/3 विगतस्पृहः 1/1
वीतरागभयक्रोधः 1/1 स्थितधीः 1/1 मुनिः 1/1 उच्यते III/1 ॥२.५६॥

·         दुःखेषु [duḥkheṣu] = in adversities = दुःख (n.) + 7/3
·         अनुद्विग्नमनाः [anudvignamanāḥ] = one who is not affected= अनुद्विग्नमनस् (m.) +  1/1
o   उद् + विज् to be afflicted + क्त (कर्तरि) = उद्विग्न
o   (not) उद्विग्नम् (afflicted) अनुद्विग्नम् । (NT)
o   अनुद्विग्नम् मनः यस्य सः अनुद्विग्नमनाः । (116B)
·         सुखेषु [sukheṣu] = in pleasures = सुख (n.) + 7/3
·         विगतस्पृहः [vigataspṛhaḥ] = one who is without yearning for pleasure = विगतस्पृह  (m.) +  1/1
o   विगता (gone) स्पृहा (longing) यस्य (from him) सः विगतस्पृहः । (116B)
·         वीतरागभयक्रोधः [vītarāgabhayakrodhaḥ] = one who is is free longing, fear, and anger = वीतरागभयक्रोध (m.) +  1/1
o   वीताः रागः च भयं च क्रोधः च यस्मात् सः वीतरागभयक्रोधः । (115B)
·         स्थितधीः [sthitadhīḥ] = one whose knowledge remains = स्थितधी (m.) +  1/1
o   स्थिता धीः यस्य सः स्थितधीः । (116B)
·         मुनिः [muniḥ] = a wise person = मुनि (m.) +  1/1
·         उच्यते [ucyate] = is said to be = वच् (2P) to say + लट्/कर्मणि/III/1


The one who is not affected by adversities, who is without yearning for pleasures and is free from longing, fear, and anger is said to be a wise person whose knowledge remains.

Sentence 1:
दुःखेषु 7/3 अनुद्विग्नमनाः 1/1 सुखेषु 7/3 विगतस्पृहः 1/1 । वीतरागभयक्रोधः 1/1 स्थितधीः 1/1 मुनिः 1/1 उच्यते III/1 ॥२.५६॥
The one who is not affected (अनुद्विग्नमनाः 1/1) by adversities (दुःखेषु 7/3), who is without yearning (विगतस्पृहः 1/1) for pleasures (सुखेषु 7/3) and is free from longing, fear, and anger (वीतरागभयक्रोधः 1/1) is said to be (उच्यते III/1) a wise person (मुनिः 1/1) whose knowledge remains (स्थितधीः 1/1).

किञ्च --
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते।।2.56।।
दुःखेषु 7/3 आध्यात्मिकादिषु 7/3 प्राप्तेषु 7/3 0 उद्विग्नं 1/1 0 प्रक्षुभितं 1/1 दुःखप्राप्तौ 7/1 मनः 1/1 यस्य 6/1 सः 1/1 अयम् 1/1 अनुद्विग्नमनाः 1/1 तथा 0 सुखेषु 7/3 प्राप्तेषु 7/3 विगता 1/1 स्पृहा 1/1  तृष्णा 1/1 यस्य 6/1, 0 अग्निः 1/1 इव 0 इन्धनादि-आधाने 7/1 सुखानि 2/3 अनु 0 विवर्धते III/1 1/1 विगतस्पृहः 1/1 वीतरागभयक्रोधः 1/1 रागः 1/1 भयं 1/1 क्रोधः 1/1 वीताः 1/3 विगताः 1/3 यस्मात् 5/1 सः 1/1 वीतरागभयक्रोधः। स्थितधीः 1/1 स्थितप्रज्ञः 1/1 मुनिः 1/1 संन्यासी 1/1 तदा 0 उच्यते III/1।।

2 comments:

  1. विगतस्पृहः । (116B) --> (115B)
    वीतरागभयक्रोधः । (116B) --> (115B)

    ReplyDelete
  2. I think you have completely deciphered the codes I invented.
    Looking at the भाष्य,
    विगतस्पृहः is 116B (विगता स्पृहा यस्य सः).
    I found in many cases, 113B, 115B, 117B, etc., can be said 116B also.
    Thank you for your comments!!
    I respect your scholarship and really appreciate your making it available for us.
    Om.

    ReplyDelete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.