Showing posts with label 0527 5th Chapter 27th Sloka. Show all posts
Showing posts with label 0527 5th Chapter 27th Sloka. Show all posts

Wednesday, April 20, 2016

5th Chapter 27th Sloka



स्पर्शान् कृत्वा बहिर्बाह्यान् चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥५.२७॥

sparśān kṛtvā bahirbāhyān cakṣuścaivāntare bhruvoḥ |
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ||5.27||


स्पर्शान् 2/3 कृत्वा 0 बहिः 0 बाह्यान् 2/3 चक्षुः 2/1 0 एव 0 अन्तरे 7/1 भ्रुवोः 6/2
प्राणापानौ 2/2 समौ 2/2 कृत्वा 0 नासाभ्यन्तरचारिणौ 2/2 ॥५.२७॥


·         स्पर्शान् [sparśān] = the objects = स्पर्श (m.) + कर्मणि to कृत्वा 2/3
·         कृत्वा [kṛtvā] = keeping = अव्ययम्
·         बहिः [bahiḥ] = outside = अव्ययम्
·         बाह्यान् [bāhyān] = external = बाह्य (m.) + adjective to स्पर्शान् 2/3
·         चक्षुः [cakṣuḥ] = the eye = चक्षुस् (n.) + कर्मणि to (कृत्वा) 2/1
·         [ca] = and = अव्ययम्
·         एव [eva] = indeed = अव्ययम्
·         अन्तरे [antare] = between = अव्ययम्
·         भ्रुवोः [bhruvoḥ] = of two eyebrows = भ्रू (f.) + सम्बन्धे to अन्तरे 6/2
·         प्राणापानौ [prāṇāpānau] = the exhalation and inhalation = प्राणापान (m.) + कर्मणि to कृत्वा 2/2
o   प्राणः च अपानः च प्राणापानौ (ID), तौ ।
·         समौ [samau] = equal = सम (m.) + objective complement to प्राणापानौ 2/2
o   प्राणः च अपानः च प्राणापानौ (ID), तौ ।
·         कृत्वा [kṛtvā] = making = अव्ययम्
·         नासाभ्यन्तरचारिणौ [nāsābhyantaracāriṇau] = the movement in the nostrils= नासाभ्यन्तरचारिन् (m.) + adjective to प्राणापानौ 2/2
o   नासयोः आभ्यन्तरे चरणं शीलं ययोः तौ नासाभ्यन्तरचारिणौ (UT), तौ


Shutting out the external objects and keeping the eyes between the two eyebrows, (closed), keeping the movement of the exhalation and inhalation in the nostrils equal, (rhythmic), … to be continued.


Sentence 1:
बाह्यान् 2/3 स्पर्शान् 2/3 बहिः 0 कृत्वा 0 चक्षुः 2/1 0 भ्रुवोः 6/2 अन्तरे 7/1 एव 0 (कृत्वा 0)
नासाभ्यन्तरचारिणौ 2/2 प्राणापानौ 2/2 समौ 2/2 कृत्वा 0 ॥५.२७॥
Keeping (कृत्वा 0) out (बहिः 0) the external (बाह्यान् 2/3) objects (स्पर्शान् 2/3), and ( 0 एव 0) keeping (कृत्वा 0) the eyes (चक्षुः 2/1) between (अन्तरे 7/1) the two eyebrows (भ्रुवोः 6/2), (closed), keeping (कृत्वा 0) the movement of the exhalation and inhalation (प्राणापानौ 2/2) in the nostrils (नासाभ्यन्तरचारिणौ 2/2) equal (समौ 2/2), … to be continued.




सम्यग्दर्शन-निष्ठानाम् 6/3 संन्यासिनाम् 6/3 सद्योमुक्तिः 1/1 उक्ता 1/1 कर्मयोगः 1/1 0 ईश्वर-अर्पित-सर्वभावेन 3/1 ईश्वरे 7/1 ब्रह्मणि 7/1 आधाय 0 क्रियमाणः 1/1 सत्त्वशुद्धि-ज्ञानप्राप्ति-सर्वकर्मसंन्यास-क्रमेण 3/1 मोक्षाय 4/1 इति 0 भगवान् 1/1 पदे 7/1 पदे 7/1 अब्रवीत् III/1, वक्ष्यति III/1 0
अथ 0  इदानीम् 0 ध्यानयोगम् 2/1 सम्यग्दर्शनस्य 6/1 अन्तरङ्गम् 2/1 विस्तरेण 0 वक्ष्यामि I/1 इति 0 तस्य 6/1 सूत्रस्थानीयान् 2/3 श्लोकान् 2/3 उपदिशति 0 स्म 0
स्पर्शान् 2/3 शब्दादीन् 2/3 कृत्वा 0 बहिः 0 बाह्यान् 2/3 श्रोत्रादि-द्वारेण 3/1 अन्तः 0 बुद्धौ 7/1 प्रवेशिताः 1/3 शब्दादयः 1/3 विषयाः 1/3, तान् 2/3 अचिन्तयतः 6/1 शब्दादयः 1/3 बाह्याः 1/3 बहिः 0 एव 0 कृताः 1/3 भवन्ति III/3 तान् 2/3 एवम् 0 बहिः 0 कृत्वा 0 चक्षुः 2/1 0 एव 0 अन्तरे 7/1 भ्रुवोः 6/2 “कृत्वा 0 इति 0 अनुषज्यते III/1 तथा 0 प्राण-अपानौ 2/2 नासा-आभ्यन्तर-चारिणौ 2/2 समौ 2/2 कृत्वा 0,
Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.