श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३.३५॥
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||3.35||
श्रेयान् 1/1 स्वधर्मः 1/1 विगुणः 1/1 परधर्मात् 5/1 स्वनुष्ठितात् 5/1 ।
स्वधर्मे 7/1 निधनम् 1/1 श्रेयः 1/1 परधर्मः 1/1 भयावहः 1/1 ॥३.३५॥
·
श्रेयान् [śreyān]
= better = श्रेयस्
(m.) + 1/1
·
स्वधर्मः [svadharmaḥ]
= one’s own dharma = स्वधर्म (m.) + 1/1
o
स्वस्य धर्मः स्वधर्मः (6T) ।
·
विगुणः [viguṇaḥ]
= imperfectly performed = विगुण (m.) + 1/1
·
परधर्मात् [paradharmāt] = dharma of another = परधर्म (m.) + 5/1
o
परस्य धर्मः परधर्मः (6T) ।
·
स्वनुष्ठितात् [svanuṣṭhitāt] = well-performed = स्वनुष्ठित (m.) + 5/1
o
अनु + स्था to perform + क्त …ed + अनुष्ठित
o
सु साद्गुण्येन अनुष्ठितः सम्पादितः
स्वनुष्ठितः (GT) ।
·
स्वधर्मे [svadharme]
= in one’s own dharma = स्वधर्म (m.) + 7/1
·
निधनम् [nidhanam]
= death = निधन (n.) + 1/1
·
श्रेयः [śreyaḥ]
= better = श्रेयस् (n.) + 1/1
·
परधर्मः [paradharmaḥ]
= dharma of another = परधर्म (m.) + 1/1
·
भयावहः [bhayāvahaḥ]
= fraught with fear = भयावह (m.) + 1/1
o
भयम् आवहति इति भयावहः । भयस्य आवहः (6T) ।
Better is one’s own imperfectly
performed dharma than the well-performed dharma of another. Death in one’s own
dharma is better. The dharma of another is fraught with fear.
Sentence 1:
विगुणः 1/1 स्वधर्मः 1/1 स्वनुष्ठितात् 5/1 परधर्मात् 5/1 श्रेयान् 1/1 ।
Better (श्रेयान् 1/1) is one’s own dharma (स्वधर्मः 1/1) which is
imperfectly performed (विगुणः 1/1) than the
well-performed (स्वनुष्ठितात् 5/1) dharma of another (परधर्मात् 5/1).
Sentence 2:
स्वधर्मे 7/1 निधनम् 1/1 श्रेयः 1/1
Death (निधनम् 1/1) in one’s own dharma (स्वधर्मे 7/1) is better (श्रेयः 1/1).
Sentence 3:
परधर्मः 1/1 भयावहः 1/1 ॥३.३५॥
The dharma of another (परधर्मः 1/1) is fraught with fear (भयावहः 1/1).
तत्र 0 रागद्वेषप्रयुक्तः
1/1 मन्यते III/1 शास्त्रार्थम्
2/1 अपि 0 अन्यथा 0 “परधर्मः 1/1
अपि 0 धर्मत्वात् 5/1 अनुष्ठेयः
1/1 एव 0” इति 0, तत् 1/1
असत् 1/1 –
श्रेयान् 1/1 प्रशस्यतरः 1/1 स्वः 1/1 धर्मः 1/1 स्वधर्मः 1/1 विगुणः 1/1 अपि 0 विगत-गुणः 1/1 अपि 0 अनुष्ठीयमानः 1/1 परधर्मात् विभक्ते
5/1 स्वनुष्ठितात् 5/1 साद्गुण्येन 3/1 संपादितात् 5/1 अपि 0। स्वधर्मे 7/1 स्थितस्य 6/1 निधनम् 1/1 मरणम् 1/1 अपि 0 श्रेयः 1/1 परधर्मे 7/1 स्थितस्य 6/1 जीवितात् विभक्ते 5/1। कस्मात् 5/1? परधर्मः 1/1 भयावहः 1/1 नरकादि-लक्षणम् 2/1 भयम् 2/1 आवहति III/1 यतः 0 ॥