Thursday, December 24, 2015

3rd Chapter 35th Sloka

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३.३५॥

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||3.35||


श्रेयान् 1/1 स्वधर्मः 1/1 विगुणः 1/1 परधर्मात् 5/1 स्वनुष्ठितात् 5/1
स्वधर्मे 7/1 निधनम् 1/1 श्रेयः 1/1 परधर्मः 1/1 भयावहः 1/1 ॥३.३५॥


·         श्रेयान् [śreyān] = better = श्रेयस् (m.) + 1/1
·         स्वधर्मः [svadharmaḥ] = one’s own dharma = स्वधर्म (m.) + 1/1
o   स्वस्य धर्मः स्वधर्मः (6T)
·         विगुणः [viguṇaḥ] = imperfectly performed = विगुण (m.) + 1/1
·         परधर्मात् [paradharmāt] = dharma of another = परधर्म (m.) + 5/1
o   परस्य धर्मः परधर्मः (6T)
·         स्वनुष्ठितात् [svanuṣṭhitāt] = well-performed = स्वनुष्ठित (m.) + 5/1
o   अनु + स्था to perform + क्त …ed + अनुष्ठित
o   सु साद्गुण्येन अनुष्ठितः सम्पादितः स्वनुष्ठितः (GT)
·         स्वधर्मे [svadharme] = in one’s own dharma = स्वधर्म (m.) + 7/1
·         निधनम् [nidhanam] = death = निधन (n.) + 1/1
·         श्रेयः [śreyaḥ] = better            = श्रेयस् (n.) + 1/1
·         परधर्मः [paradharmaḥ] = dharma of another = परधर्म (m.) + 1/1
·         भयावहः [bhayāvahaḥ] = fraught with fear = भयावह (m.) + 1/1
o   भयम् आवहति इति भयावहः । भयस्य आवहः (6T)


Better is one’s own imperfectly performed dharma than the well-performed dharma of another. Death in one’s own dharma is better. The dharma of another is fraught with fear.

Sentence 1:
विगुणः 1/1 स्वधर्मः 1/1 स्वनुष्ठितात् 5/1 परधर्मात् 5/1 श्रेयान् 1/1
Better (श्रेयान् 1/1) is one’s own dharma (स्वधर्मः 1/1) which is imperfectly performed (विगुणः 1/1) than the well-performed (स्वनुष्ठितात् 5/1) dharma of another (परधर्मात् 5/1).

Sentence 2:
स्वधर्मे 7/1 निधनम् 1/1 श्रेयः 1/1
Death (निधनम् 1/1) in one’s own dharma (स्वधर्मे 7/1) is better (श्रेयः 1/1).

Sentence 3:
परधर्मः 1/1 भयावहः 1/1 ॥३.३५॥
The dharma of another (परधर्मः 1/1) is fraught with fear (भयावहः 1/1).






तत्र 0 रागद्वेषप्रयुक्तः 1/1 मन्यते III/1 शास्त्रार्थम् 2/1 अपि 0 अन्यथा 0 “परधर्मः 1/1 अपि 0 धर्मत्वात् 5/1 अनुष्ठेयः 1/1 एव 0 इति 0, तत् 1/1 असत् 1/1
श्रेयान् 1/1 प्रशस्यतरः 1/1 स्वः 1/1 धर्मः 1/1 स्वधर्मः 1/1 विगुणः 1/1 अपि 0 विगत-गुणः 1/1 अपि 0 अनुष्ठीयमानः 1/1 परधर्मात् विभक्ते 5/1 स्वनुष्ठितात् 5/1 साद्गुण्येन 3/1 संपादितात् 5/1 अपि 0 स्वधर्मे 7/1 स्थितस्य 6/1 निधनम् 1/1 मरणम् 1/1 अपि 0 श्रेयः 1/1 परधर्मे 7/1 स्थितस्य 6/1 जीवितात् विभक्ते 5/1 कस्मात् 5/1? परधर्मः 1/1 भयावहः 1/1 नरकादि-लक्षणम् 2/1 भयम् 2/1 आवहति III/1 यतः 0

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.