Tuesday, December 1, 2015

3rd Chapter 17th Sloka

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥३.१७॥

yastvātmaratireva syādātmatṛptaśca mānavaḥ |
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ||3.17||

यः 1/1 तु 0 आत्मरतिः 1/1 एव 0 स्यात् III/1 आत्मतृप्तः 1/1 0 मानवः 1/1
आत्मनि 7/1 एव 0 0 सन्तुष्टः 1/1 तस्य 6/1 कार्यम् 1/1 0 विद्यते III/1 ॥३.१७॥


·         यः [yaḥ] = one who = यद् (pron. m.) + 1/1
·         तु [tu] = whereas = अव्ययम्
·         आत्मरतिः [ātmaratiḥ] = (one who) would delight in the self = आत्मरति (m.) + 1/1
o   आत्मनि रतिः यस्य सः आत्मरतिः (716B)
·         एव [eva] = only = अव्ययम्
·         स्यात् [syāt] = would be = अस् to be + विधिलिङ्/कर्तरि/III/1
·         आत्मतृप्तः [ātmatṛptaḥ] = satisfied with the self = आत्मतृप्त (m.) + 1/1
o   आत्मना तृप्तः आत्मतृप्तः (3T)
·         [ca] = and = अव्ययम्
·         मानवः [mānavaḥ] = a person = मानव (m.) + 1/1
·         आत्मनि [ātmani] = in the self = आत्मन् (m.) + 7/1
·         एव [eva] = alone = अव्ययम्
·         [ca] = and = अव्ययम्
·         सन्तुष्टः [santuṣṭaḥ] = contented = सन्तुष्ट (m.) + 1/1
·         तस्य  [tasya] = his = तद् (m.) + सम्बन्धे to कार्यम् 6/1
·         कार्यम् [kāryam] = object to be done = कार्य (n.) + 1/1
·         [na] = not = अव्ययम्
·         विद्यते [vidyate] = is = विद् (4A) to exist + लट्/कर्तरि/III/1


Whereas, for the person who would delight in the self, who is satisfied with the self, contented in the self alone there is nothing to be done.


Sentence 1:
यः 1/1 मानवः 1/1 तु 0 आत्मरतिः 1/1 एव 0 आत्मतृप्तः 1/1 0 आत्मनि 7/1 एव 0 सन्तुष्टः 1/1 0 स्यात् III/1
तस्य 6/1 कार्यम् 1/1 0 विद्यते III/1 ॥३.१७॥
Whereas (तु 0), for the person (तस्य 6/1) who (यः 1/1 मानवः 1/1) would (एव 0स्यात् III/1) delight in the self (आत्मरतिः 1/1), who is satisfied with the self (आत्मतृप्तः 1/1 0), contented (सन्तुष्टः 1/1 0) in the self (आत्मनि 7/1) alone (एव 0) there is nothing ( 0 विद्यते III/1) to be done (कार्यम् 1/1).



एवम् 0 स्थिते 7/1किम् 0 एवम् 0 प्रवर्तितम् 1/1 चक्रम् 1/1 सर्वेण 3/1 अनुवर्तनीयम् 1/1, आहोस्वित् 0 पूर्वोक्त-कर्मयोग-अनुष्ठान-उपाय-प्राप्याम् adj. to निष्ठाम् 2/1 (अप्राप्तेन 3/1 =) अनात्मविदा कर्तरि to अनुवर्तनीयाम् 3/1 ज्ञानयोगेन IB3/1 एव 0 निष्ठाम् कर्मणि to अप्राप्तेन 2/1 आत्मविद्भिः कर्तरि to अनुष्ठेयाम् 3/3 सांख्यैः 3/3 अनुष्ठेयाम् adj. to निष्ठाम् 2/1 अप्राप्तेन 3/1 एव 0इत्येवमर्थम् 2/1 (116B) अर्जुनस्य 6/1 प्रश्नम् 2/1 आशङ्क्य 0 स्वयम् 0 एव 0 वा 0 शास्त्रार्थस्य 6/1 विवेक-प्रतिपत्त्यर्थम् adv. to आविष्कुर्वन् 0 “एतम् 2/1 वै 0 तम् 2/1 आत्मानम् 2/1 विदित्वा 0 निवृत्त-मिथ्या-ज्ञानाः 1/3 सन्तः 1/3 ब्राह्मणाः 1/3 मिथ्याज्ञानवद्भिः कर्तरि to कर्तव्येभ्यः 3/3 अवश्यम् 0 कर्तव्येभ्यः 5/3 पुत्रैषणादिभ्यः 5/3 व्युत्थाय 0 अथ 0 भिक्षाचर्यम् 2/1 शरीर-स्थिति-मात्र-प्रयुक्तम् 2/1 चरन्ति III/1, 0 तेषाम् 6/3 आत्म-ज्ञान-निष्ठा-व्यतिरेकेण 3/1 अन्यत् 1/1 कार्यम् 1/1 अस्ति III/1 इत्येवम् 0 श्रुत्यर्थम् 2/1 इह 0 गीताशास्त्रे 7/1 प्रतिपिपादयिषितम् 2/1 आविष्कुर्वन् 1/1 आह III/1 भगवान् 1/1
            When this (अधिकृतेन आत्माज्ञेन कर्म कर्तव्यम्) is the case, “एवम् (ईश्वरेण) प्रवर्तितं चक्रम्” (3.16) is to be followed by all, including ज्ञानयोगी and सन्न्यासी? Or, (only) by अनात्मविद् who has not gained ज्ञानयोगनिष्ठा which is to be achieved by the means of pursuit of कर्मयोग told before, and which is to be pursued by आत्मविद् (सन्न्यासी)? Expecting the doubt of Arjuna having such meaning, or, just for the proper understanding of शास्त्रार्थ, bringing out the meaning of श्रुति, which is to be established in गीताशास्त्र, Bhagavān tells:
(The meaning of श्रुति) Having known that as this self, being the ones from whom erroneous knowledge is gone, freed themselves from पुत्रैषणाs which are necessarily to be done by those who have मिथ्याज्ञान (अहं कर्ता इति), ब्रह्मणs live a life only for sustenance of the body. For such people, there is no work other than आत्मज्ञाननिष्ठा.
यः 1/1 तु 0 सांख्यः 1/1 आत्म-ज्ञान-निष्ठः 1/1 आत्मरतिः 1/1 आत्मनि 7/1 0 रतिः 1/1 0 विषयेषु 7/3 यस्य 6/1 सः 1/1 आत्मरतिः 1/1 0 स्यात् III/1 भवेत् III/1
            The one who is साङ्ख्य, committed to knowledge, the one whose commitment is in the self knowledge, is called आत्मरति, for whom happiness is with reference to the self, not external objects, only (for whom there is no action to be done).
आत्मतृप्तः 1/1 0 आत्मना 3/1 0 तृप्तः 1/1 0 अन्न-रस-आदिना 3/1
            He is आत्मतृप्त, the one who is happy by himself, not by food and drink, etc.
सः 1/1 मानवः 1/1 मनुष्यः 1/1 संन्यासी 1/1
            He is मानव, human being who is eligible for mokṣa, sannyāsin.
आत्मनि 7/1 0 0 संतुष्टः 1/1 संतोषः 1/1 हि 0 बाह्य-अर्थ-लाभे 7/1 सर्वस्य 6/1 भवति III/1, म् 2/1नपेक्ष्य 0 आत्मनि 7/1 एव 0 0 संतुष्टः 1/1 सर्वतः 0 वीततृष्णः 1/1 इत्येतत् 1/1
            He is happy with reference to him only. Happiness is known for everyone when external object is gained. He is happy without depending on such external gain. He is grown out of longings in all areas.
यः 1/1 ईदृशः 1/1 आत्मवित् 1/1 तस्य 6/1 कार्यम् 1/1 करणीयम् 1/1 0 विद्यते III/1 0स्ति III/1 इत्यर्थः 1/1
            Such person is the knower of the self. For him, there is no action to be done. This is the meaning.

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.