Wednesday, December 23, 2015

3rd Chapter 31st Sloka

ये मे मतमिदं नित्यम् अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३.३१॥

ye me matamidaṃ nityam anutiṣṭhanti mānavāḥ |
śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ ||3.31||

ये 1/3 मे 6/1 मतम् 2/1 इदम् 2/1 नित्यम् 0 अनुतिष्ठन्ति III/3 मानवाः 1/3
श्रद्धावन्तः 1/3 अनसूयन्तः 1/3 मुच्यन्ते III/3 ते 1/3 अपि 0 कर्मभिः 3/3 ॥३.३१॥


·         ये [ye] = those = यद् (pron. m.) + 1/3
·         मे [me] = my = अस्मद् (pron. m.) + सम्बन्धे to मतम् 6/1
·         मतम् [matam] = teaching = मत (n.) + कर्मणि to अनुतिष्ठन्ति 2/1
·         इदम् [idam] = this = इदम् (pron. n.) + adj. to मतम् 2/1
·         नित्यम् [nityam] = always = अव्ययम्
·         अनुतिष्ठन्ति [anutiṣṭhanti] = follow = अनु + स्था to follow + लट्/कर्तरि/III/3
·         मानवाः [mānavāḥ] = people = मानव (m.) + 1/3
·         श्रद्धावन्तः [śraddhāvantaḥ] = those who have faith = श्रद्धावत् (m.) + 1/3
·         अनसूयन्तः [anasūyantaḥ] = those who are without asūyā = अनसूयत् (m.) + 1/3
·         मुच्यन्ते [mucyante] =  are released = मुच् to liberate + लट्/कर्मणि/III/3
·         ते [te] = those = तद् (pron. m.) + कर्मणि to मुच्यन्ते 1/3
·         अपि [api] = too = अव्ययम्
·         कर्मभिः [karmabhiḥ] = by karma-phala = कर्मन् (n.) + कर्तरि to मुच्यन्ते 3/3


Those people who constantly follow this teaching of Mine, full of faith, without asūyā (without finding fault with the teaching or the teacher), they too are released by the karma-phalas. (They are freed from the hold of the karma-phalas – they gain mokṣa.)


Sentence 1:
ये 1/3 मानवाः 1/3 मे 6/1 इदम् 2/1 मतम् 2/1 नित्यम् 0 अनुतिष्ठन्ति III/3
ते 1/3 अपि 0 श्रद्धावन्तः 1/3 अनसूयन्तः 1/3 कर्मभिः 3/3 मुच्यन्ते III/3 ॥३.३१॥
Those (ये 1/3) people (मानवाः 1/3) who constantly (नित्यम् 0) follow (अनुतिष्ठन्ति III/3) this (इदम् 2/1) teaching (मतम् 2/1) of Mine (मे 6/1), full of faith (श्रद्धावन्तः 1/3), without asūyā (without finding fault with the teaching or the teacher) (अनसूयन्तः 1/3), they (ते 1/3) too (अपि 0) are released (मुच्यन्ते III/3) by the karma-phalas. (They are freed from the hold of the karma-phalas – they gain mokṣa.) (कर्मभिः 3/3)



यत् 1/1 एतत् 1/1 मम 6/1 मतम् 1/1 “कर्म 1/1 कर्तव्यम् 1/1 “ इति 0 सप्रमाणम् 1/1 उक्तम् 1/1 तत् 1/1 तथा 0 --
ये 1/3 मे 6/1 मतम् 2/1 इदम् 2/1 नित्यम् 0 अनुतिष्ठन्ति III/3 मानवाः 1/3
श्रद्धावन्तः 1/3 अनसूयन्तः 1/3 मुच्यन्ते III/3 ते 1/3 अपि 0 कर्मभिः 3/3 ॥३.३१॥
ये 1/3 मे 6/1 मदीयम् 6/1 इदम् 2/1 मतम् 2/1 नित्यम् 0 अनुतिष्ठन्ति III/3 अनुवर्तन्ते III/3 मानवाः 1/3 मनुष्याः 1/3 श्रद्धावन्तः 1/3 श्रद्दधानाः 1/3 अनसूयन्तः 1/3 [असूयाम् 2/1 0 मयि 7/1 परमगुरौ 7/1 वासुदेवे 7/1 अकुर्वन्तः 1/3], मुच्यन्ते III/3 ते 1/3 अपि 0 एवंभूताः 1/3 कर्मभिः 3/3 धर्माधर्माख्यैः 3/3


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.