Sunday, December 13, 2015

3rd Chapter 27th Sloka


प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते ॥३.२७॥

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |
ahaṅkāravimūḍhātmā kartā'hamiti manyate ||3.27||

प्रकृतेः 6/1 क्रियमाणानि 1/3 गुणैः 3/3 कर्माणि 1/3 सर्वशः 0
अहङ्कारविमूढात्मा 1/1 कर्ता 1/1 अहम् 1/1 इति 0 मन्यते III/1 ॥३.२७॥


·         प्रकृतेः [prakṛteḥ] = of prakṛti = प्रकृति (f.) + सम्बन्धे to गुणैः 6/1
·         क्रियमाणानि [kriyamāṇāni] = being performed = क्रियमाण (n.) + adj. to कर्माणि  1/3
·         गुणैः [guṇaiḥ] = by the guṇas (in the form of body, mind, sense) = गुण (m.) + करणे 3/3
·         कर्माणि [karmāṇi] = actions = कर्मन् (n.) + 1/3
·         सर्वशः [sarvaśaḥ] = in various ways = अव्ययम्
·         अहङ्कारविमूढात्मा [ahaṅkāravimūḍhātmā] = one who is deluded by the I-notion = अहङ्कारविमूढात्मन् (m.) + कर्तरि to मन्यते 1/1
(कार्यकरणसङ्घाते आत्मप्रत्ययः) अहङ्कारः, तेन मूढः आत्मा (अन्तःकरणं) यस्य सः (3116B)
·         कर्ता [kartā] = doer = कर्तृ (m.) + 1/1
·         अहम् [aham] = I = अस्मद् (pron. m.) + 1/1
·         इति [iti] = thus = अव्ययम्
·         मन्यते [manyate] = thinks = मन् (4A) to think + लट्/कर्तरि/III/1


Actions are performed in various ways by the guṇas of prakṛti, the body, mind, and senses. Deluded by the I-notion, one thinks, “I am the doer.”


Sentence 1:
कर्माणि 1/3 प्रकृतेः 6/1 गुणैः 3/3 सर्वशः 0 क्रियमाणानि 1/3
Actions (कर्माणि 1/3) are performed (क्रियमाणानि 1/3) in various ways (सर्वशः 0) by the guṇas (गुणैः 3/3) of prakṛti (प्रकृतेः 6/1), the body, mind, and senses.


Sentence 2:
अहङ्कारविमूढात्मा 1/1अहम् 1/1 कर्ता 1/1इति 0 मन्यते III/1 ॥३.२७॥
Deluded by the I-notion (अहङ्कारविमूढात्मा 1/1), one thinks (इति 0 मन्यते III/1), “I (अहम् 1/1) am the doer (कर्ता 1/1).”



अविद्वान् 1/1ज्ञः 1/1 कथम् 0 कर्मसु 7/3 सज्जते III/1 इति 0 III/1
प्रकृतेः 6/1 [प्रकृतिः 1/1 प्रधानम् 1/1 सत्त्वरजस्तमसाम् 6/3 गुणानाम् 6/3 साम्य-अवस्था 1/1] तस्याः 6/1 प्रकृतेः 6/1 गुणैः 3/3  विकारैः 3/3 कार्य-करण-रूपैः 3/3 क्रियमाणानि 1/3 कर्माणि 1/3 लौकिकानि 1/3 शास्त्रीयाणि 1/3 0 सर्वशः 0 सर्वप्रकारैः 3/3
अहंकारविमूढात्मा 1/1 कार्य-करण-संघात-आत्म-प्रत्ययः 1/1 अहंकारः 1/1 तेन 3/1 (अहङ्कारेण 3/1) विविधम् 0 नानाविधम् 0 मूढः 1/1 आत्मा 1/1 अन्तःकरणम् 1/1 यस्य 6/1 सः 1/1 अयम् 1/1 कार्य-करण-धर्मा 1/1 कार्यकरणाभिमानी 1/1 अविद्यया 3/1 कर्माणि 2/3 आत्मनि 7/1 मन्यमानः 1/1 तत्तत्कर्मणाम् 6/3 अहम् 1/1 कर्ता 1/1 इति 0 मन्यते III/1।।

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.