Sunday, December 13, 2015

3rd Chapter 25th Sloka

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद् विद्वान् तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥३.२५॥

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata |
kuryād vidvān tathā'saktaścikīrṣurlokasaṅgraham ||3.25||

सक्ताः 1/3 कर्मणि 7/1 अविद्वांसः 1/3 यथा 0 कुर्वन्ति III/3 भारत 1/1
कुर्यात् III/1 विद्वान् 1/1 तथा 0 असक्तः 1/1 चिकीर्षुः 1/1 लोकसङ्ग्रहम् 2/1 ॥३.२५॥


·         सक्ताः [saktāḥ] = attached to the results = सक्त (m.) + adj. to अविद्वांसः  1/3
·         कर्मणि [karmaṇi] = in action = कर्मन् (n.) + अधिकरणे to सक्ताः 7/1
·         अविद्वांसः [avidvāṃsaḥ] = unwise = अविद्वस् (m.) + कर्तरि to कुर्वन्ति 1/3
o   न विद्वांसः अविद्वांसः (NT)
·         यथा  [yathā] = as = अव्ययम्
·         कुर्वन्ति [kurvanti] = they do = कृ to do + लट्/कर्तरि/III/3
·         भारत [bhārata] = Oh! Bhārata = भारत (m.) + सम्बोधने 1/1
·         कुर्यात् [kuryāt] = would do = कृ to do + विधिलिङ्/कर्तरि/III/1
·         विद्वान् [vidvān] = the wise = विद्वस् (m.) + कर्तरि to कुर्यात् 1/1
·         तथा [tathā] = so too = अव्ययम्
·         असक्ताः [asaktāḥ] = those who are not attached = असक्त (m.) + adj. to विद्वान् 1/1
·         चिकीर्षुः [cikīrṣuḥ] = those who are desirous of doing = चिकीर्षु (m.) + adj. to विद्वान् 1/1
o   कर्तुम् इच्छुः चिकीर्षुः
(कृ + सन्) +
·         लोकसङ्ग्रहम् [lokasaṅgraham] = protection of people = लोकसङ्ग्रह (m.) + कर्मणि to चिकीर्षुः 2/1
o   लोकस्य सङ्ग्रहः लोकसङ्ग्रहः (6T), तम् ।


Oh! Bhārata, just as the unwise, who are attached to the results perform action, so too would the wise perform action, without attachment, desirous of doing that which is for protection of the people.


Sentence 1:
भारत 1/1 यथा 0 अविद्वांसः 1/3 कर्मणि 7/1 सक्ताः 1/3 कुर्वन्ति III/3
तथा 0 विद्वान् 1/1 असक्तः 1/1 लोकसङ्ग्रहम् 2/1 चिकीर्षुः 1/1 कुर्यात् III/1 ॥३.२५॥
Oh! Bhārata (भारत 1/1), just as (यथा 0) the unwise (अविद्वांसः 1/3), who are attached to the results (कर्मणि 7/1 सक्ताः 1/3) perform action (कुर्वन्ति III/3), so too (तथा 0) would the wise (विद्वान् 1/1) perform action (कुर्यात् III/1), without attachment (असक्तः 1/1), desirous of doing (चिकीर्षुः 1/1) that which is for protection of the people (लोकसङ्ग्रहम् 2/1).



यदि 0 पुनः 0 अहम् 1/1 0 त्वम् 1/1 कृतार्थबुद्धिः 1/1, आत्मवित् 1/1 न्यः 1/1 वा 0, तस्य 6/1पि 0 आत्मनः 6/1 कर्तव्याभावे 7/1पि 0 परानुग्रहः 1/1 एव 0 कर्तव्यः 1/1 इत्याह III/1 --
सक्ताः 1/3 कर्मणि 7/1अस्य 6/1 कर्मणः 6/1 फलम् 1/1 मम 6/1 भविष्यति III/1इति 0 केचित् 1/3 अविद्वांसः 1/3 यथा 0 कुर्वन्ति III/3 भारत 8/1, कुर्यात् III/1 विद्वान् 1/1 आत्मवित् 1/1 तथा 0 असक्तः 1/1 सन् 1/1
तद्वत् 0 किमर्थम् 0 करोति III/1? तत् 2/1 शृणु II/1चिकीर्षुः 1/1 कर्तुम् 0च्छुः 1/1 लोकसंग्रहम् 2/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.