Wednesday, December 23, 2015

3rd Chapter 33rd Sloka

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३.३३॥

sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||3.33||

सदृशम् 0 चेष्टते III/1 स्वस्याः 6/1 प्रकृतेः 6/1 ज्ञानवान् 1/1 अपि 0
प्रकृतिम् 2/1 यान्ति III/3 भूतानि 1/3 निग्रहः 1/1 किम् 2/1 करिष्यति III/1 ॥३.३३॥


·         सदृशम् [sadṛśam] = in keeping with = अव्ययम्
·         चेष्टते [ceṣṭate] = acts = चेष्ट् (1A) to make effort + लट्/कर्तरि/III/1
·         स्वस्याः [svasyāḥ] = their own = स्वा (pron. f.) + adj. to प्रकृतेः 6/1
·         प्रकृतेः  [prakṛteḥ] = nature = प्रकृति (f.) + सम्बन्धे to सदृशम् 6/1
·         ज्ञानवान् [jñānavān] = a wise person = ज्ञानवत् (m.) + 1/1
·         अपि [api] = even = अव्ययम्
·         प्रकृतिम् [prakṛtim] = nature = प्रकृति (f.) + कर्मणि to यान्ति 2/1
·         यान्ति [yānti] = follow = या to go + लट्/कर्तरि/III/3
·         भूतानि [bhūtāni] = beings = भूत (n.) + 1/3
·         निग्रहः [nigrahaḥ] = control = निग्रह (m.) + 1/1
·         किम् [kim] = what = किम् (pron. n.) + कर्मणि to करिष्यति  2/1
·         करिष्यति [kariṣyati] = will do = कृ to do + लृट्/कर्तरि/III/1



Even a wise person acts in keeping with his or her own nature. Because all beings follow their own nature, of what use is control?

Sentence 1:
ज्ञानवान् 1/1 अपि 0 स्वस्याः 6/1 प्रकृतेः 6/1 सदृशम् 0 चेष्टते III/1
Even (अपि 0) a wise person (ज्ञानवान् 1/1) acts (चेष्टते III/1) in keeping with (सदृशम् 0) his or her own (स्वस्याः 6/1) nature (प्रकृतेः 6/1).

Sentence 2:
भूतानि 1/3 प्रकृतिम् 2/1 यान्ति III/3 निग्रहः 1/1 किम् 2/1 करिष्यति III/1 ॥३.३३॥
Because all beings (भूतानि 1/3) follow (यान्ति III/3) their own nature (प्रकृतिम् 2/1), of what (किम् 2/1) use is (करिष्यति III/1) control (निग्रहः 1/1)?




कस्मात् 5/1 पुनः 0 कारणात् 5/1 त्वदीयम् 2/1 मतम् 2/1 0 अनुतिष्ठन्ति III/3, परधर्मान् 2/3 अनुतिष्ठन्ति III/3, स्वधर्मम् 2/1 0 0 अनुवर्तन्ते III/3, त्वत्-प्रतिकूलाः 1/3 कथम् 0 0 बिभ्यति III/3 त्वत्-शासन-अतिक्रम-दोषात् 5/1 ? तत्र 0 आह III/1 --
सदृशम् 0 चेष्टते III/1 स्वस्याः 6/1 प्रकृतेः 6/1 ज्ञानवान् 1/1 अपि 0
प्रकृतिम् 2/1 यान्ति III/3 भूतानि 1/3 निग्रहः 1/1 किम् 2/1 करिष्यति III/1 ॥३.३३॥
सदृशम् 0 अनुरूपम् 0 चेष्टते III/1 चेष्टाम् 2/1 करोति III/1 कस्य 6/1? स्वस्याः 6/1 स्वकीयायाः 6/1 प्रकृतेः 6/1 प्रकृतिः 1/1 नाम 0 पूर्व-कृत-धर्माधर्मादि-संस्कारः 1/1 वर्तमान-जन्म-आदौ 7/1 अभिव्यक्तः 1/1; सा 1/1 प्रकृतिः 1/1 तस्याः 6/1 (प्रकृतेः 6/1) सदृशम् 0 एव 0 सर्वः 1/1 जन्तुः 1/1 ज्ञानवान् 1/1 अपि 0 चेष्टते III/1, किम् 0 पुनः 0 मूर्खः 1/1 तस्मात् 5/1 प्रकृतिम् 2/1 यान्ति III/3 अनुगच्छन्ति III/3 भूतानि 1/3 प्राणिनः 1/3निग्रहः 1/1 निषेधरूपः 1/1 किम् 0 करिष्यति III/1 मम 6/1 वा 0 अन्यस्य 6/1 वा 0

2 comments:

  1. Regarding
    चेष्टते [ceṣṭate] = acts = चेष्ट् (1A) to make effort + लट्/कर्तरि/III/3
    I believe that should indicate III/1, not III/3. (It is written as III/1 in the translation.) [PS: Sorry for the false alarm the last time I commented by making an incorrect suggestion. I see how I was confused there. Thanks as always for everything. Many of us are being helped very much by your work!]

    ReplyDelete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.