Wednesday, December 9, 2015

3rd Chapter 18th Sloka

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३.१८॥

naiva tasya kṛtenārtho nākṛteneha kaścana |
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||3.18||

0 एव 0 तस्य 6/1 कृतेन 3/1 अर्थः 1/1 0 अकृतेन 3/1 इह 0 कश्चन 0
0 0 अस्य 6/1 सर्वभूतेषु 7/3  कश्चित् 0 अर्थव्यपाश्रयः 1/1 ॥३.१८॥


·         [na] = not = अव्ययम्
·         एव [eva] = alone = अव्ययम्
·         तस्य  [tasya] = for this person = तद् (m.) + सम्बन्धे to कृतेन 6/1
·         कृतेन [kṛtena] = by doing action = कृत (m.) + 3/1
·         अर्थः [arthaḥ] = purpose = अर्थ (m.) + 1/1
·         [na] = not = अव्ययम्
·         अकृतेन [akṛtena] = by not doing action= अकृत (m.) + 3/1
·         इह [iha] = here in this world = अव्ययम्
·         कश्चन [kaścana] = any (purpose) = अव्ययम्
o   कः + चन
·         [na] = not = अव्ययम्
·         अस्य  [asya] = for this person = इदम् (m.) + सम्बन्धे to अर्थव्यपाश्रयः 6/1
·         सर्वभूतेषु [sarvabhūteṣu] = on any beings = सर्वभूत (n.) + 7/3
·         कश्चित् [kaścit] = any = अव्ययम्
·         अर्थव्यपाश्रयः [arthavyapāśrayaḥ] = dependence = अर्थव्यपाश्रय (m.) + 1/1


For that person (who revels in the self), there is indeed no purpose here in this world for doing or not doing action. Nor does such a person depend on any being for any object whatsoever.


Sentence 1:
तस्य 6/1 कश्चन 0 अर्थः 1/1 कृतेन 3/1 0 एव 0, अकृतेन 3/1 0 इह 0
For that person (तस्य 6/1), there is indeed (एव 0) no ( 0) purpose (अर्थः 1/1) here in this world (इह 0) for doing (कृतेन 3/1) or (कश्चन 0 0) not doing action (अकृतेन 3/1).

Sentence 2:
0 0 अस्य 6/1 कश्चित् 0 सर्वभूतेषु 7/3  अर्थव्यपाश्रयः 1/1 ॥३.१८॥
Nor ( 0 0) does such a person (अस्य 6/1) depend on any being (सर्वभूतेषु 7/3  ) for any (कश्चित् 0) object whatsoever (अर्थव्यपाश्रयः 1/1).



किञ्च 0
0 एव 0 तस्य 6/1 कृतेन 3/1 अर्थः 1/1 0 अकृतेन 3/1 इह 0 कश्चन 0
0 0 अस्य 6/1 सर्वभूतेषु 7/3  कश्चित् 0 अर्थव्यपाश्रयः 1/1 ॥३.१८॥
नैव 0 तस्य 6/1 = परमात्मरतेः 6/1 कृतेन 3/1 = कर्मणा 3/1 अर्थः 1/1 = प्रयोजनम् 1/1 अस्ति III/1
अस्तु III/1 तर्हि 0 अकृतेन 3/1 = अकरणेन 3/1 प्रत्यवायाख्यः 1/1 अनर्थः 1/1 0, अकृतेन 3/1 इह 0 लोके 7/1 कश्चन 0 कश्चित् 0 अपि 0 प्रत्यवाय-प्राप्ति-रूपः 1/1 आत्म-हानि-लक्षणः 1/1 वा 0 नैव 0 अस्ति III/1 0 0 अस्य 6/1 सर्वभूतेषु 7/3 ब्रह्मादि-स्थावरान्तेषु 7/3 भूतेषु 7/3 कश्चित् 0 अर्थव्यपाश्रयः 1/1 प्रयोजन-निमित्त-क्रिया-साध्यः 1/1 व्यपाश्रयः 1/1 व्यपाश्रयणम् 1/1 । आलम्बनम् 2/1 कञ्चित् 0 भूत-विशेषम् 2/1 आश्रित्य 0 0 साध्यः 1/1 कश्चित् 0 अर्थः 1/1 अस्ति III/1, येन 3/1 तदर्था 1/1 क्रिया 1/1 अनुष्ठेया 1/1 स्यात् III/1 0 त्वम् 1/1 तस्मिन् 7/1 सर्वतःसंप्लुतोदकस्थानीये 7/1 सम्यग्दर्शने 7/1 वर्तसे II/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.