Wednesday, December 9, 2015

3rd Chapter 21st Sloka



यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥३.२१॥

yadyadācarati śreṣṭhastattadevetaro janaḥ |
sa yatpramāṇaṃ kurute lokastadanuvartate ||3.21||

यत् 2/1 यत् 2/1 आचरति III/1 श्रेष्ठः 1/1 तत् 2/1 तत् 2/1 एव 0 इतरः 1/1 जनः 1/1
सः 1/1 यत् 2/1 प्रमाणम् 2/1 कुरुते III/1 लोकः 1/1 तत् 2/1 अनुवर्तते III/1 ॥३.२१॥


·         यत् [yat] = whatever = यद् (pron. n.) + कर्मणि to आचरति 2/1
·         यत् [yat] = whatever = यद् (pron. n.) + कर्मणि to आचरति 2/1
·         आचरति [ācarati] = does = आ + चर् to perform + लट्/कर्तरि/III/1
·         श्रेष्ठः [śreṣṭhaḥ] = an important person = श्रेष्ठ (m.) + कर्तरि to आचरति 1/1
·         तत् [tat] = that = तद् (pron. n.) + कर्मणि to [आचरति] 2/1
·         तत् [tat] = that = तद् (pron. n.) + कर्मणि to [आचरति] 2/1
·         एव [eva] = alone = अव्ययम्
·         इतरः [itaraḥ] = other = इतर (pron. m.) + adj. to जनः  1/1
·         जनः [itaraḥ] = people = जन (m.) + कर्तरि to [आचरति] 1/1
·         सः [saḥ] = that person = तद् (pron. m.) + कर्तरि to कुरुते 1/1
·         यत् [yat] = that which = यद् (pron. n.) + adj. to प्रमाणम् 2/1
·         प्रमाणम् [pramāṇam] = proper example = प्रमाण (n.) + कर्मणि to कुरुते 2/1
·         कुरुते [kurute] = sets = कृ to do + लट्/कर्तरि/III/1
·         लोकः [lokaḥ] = people = लोक (m.) + कर्तरि to अनुवर्तते 1/1
·         तत् [tat] = that (proper example) = तद् (pron. n.) + कर्मणि to अनुवर्तते 2/1
·         अनुवर्तते [anuvartate] = follow = अनु + वृत् to follow + लट्/कर्तरि/III/1


Whatever an important person does, that alone the other people do. Whatever that person sets as proper, the world of people follows.


Sentence 1:
यत् 2/1 यत् 2/1 श्रेष्ठः 1/1 आचरति III/1 तत् 2/1 तत् 2/1 एव 0 इतरः 1/1 जनः 1/1 [आचरति III/1]
Whatever (यत् 2/1 यत् 2/1) an important person (श्रेष्ठः 1/1) does (आचरति III/1), that (तत् 2/1 तत् 2/1) alone (एव 0) the other (इतरः 1/1) people (जनः 1/1) do [आचरति III/1].


Sentence 2:
सः 1/1 यत् 2/1 प्रमाणम् 2/1 कुरुते III/1 लोकः 1/1 तत् 2/1 अनुवर्तते III/1 ॥३.२१॥
Whatever (यत् 2/1) that person (सः 1/1) sets (कुरुते III/1) as proper (प्रमाणम् 2/1), the world of people (लोकः 1/1) follows (अनुवर्तते III/1) that (तत् 2/1).



लोक-संग्रहः 1/1 किमर्थम् 0 कर्तव्यः 1/1 इत्युच्यते III/1 --
यद्यत् 2/1 कर्म 2/1 आचरति III/1 करोति III/1 श्रेष्ठः 1/1 प्रधानः 1/1 तत्तत् 2/1 0 कर्म 2/1 आचरति III/1 इतरः 1/1 अन्यः 1/1 जनः 1/1 द् 2/1नुगतः 1/1। किञ्च 0 सः 1/1 श्रेष्ठः 1/1 यत् 2/1 प्रमाणम् 2/1 कुरुते III/1 लौकिकम् 2/1 वैदिकम् 2/1 वा 0 लोकः 1/1 तत् 2/1 अनुवर्तते III/1 त् 2/1 0 प्रमाणीकरोति III/1 इत्यर्थः 1/1
 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.