Wednesday, December 23, 2015

3rd Chapter 32nd Sloka

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥३.३२॥

ye tvetadabhyasūyanto nānutiṣṭhanti me matam |
sarvajñānavimūḍhāṃstān viddhi naṣṭānacetasaḥ ||3.32||

ये 1/3 तु 0 एतत् 2/1 अभ्यसूयन्तः 1/3 0 अनुतिष्ठन्ति III/3 मे 6/1 मतम् 2/1
सर्वज्ञानविमूढान् 2/3 तान् 2/3 विद्धि II/1 नष्टान् 2/3 अचेतसः 2/3 ॥३.३२॥


·         ये [ye] = those = यद् (pron. m.) + 1/3
·         तु [tu] = wheras = अव्ययम्
·         एतत् [etat] = this = एतद् (pron. n.) + adj. to मतम् 2/1
·         अभ्यसूयन्तः [abhyasūyantaḥ] = those who are being critical without reason = अभ्यसूयत् (m.) + 1/3
·         [na] = not = अव्ययम्
·         अनुतिष्ठन्ति [anutiṣṭhanti] = follow = अनु + स्था to follow + लट्/कर्तरि/III/3
·         मे [me] = my = अस्मद् (pron. m.) + सम्बन्धे to मतम् 6/1
·         मतम् [matam] = teaching = मत (n.) + कर्मणि to अनुतिष्ठन्ति 2/1
·         सर्वज्ञानविमूढान् [sarvajñānavimūḍhān] = who are deluded in all realms of knowledge = सर्वज्ञानविमूढ (m.) + 2/3
·         तान् [tān] = them = तद् (pron. m.) + 2/3
·         विद्धि [viddhi] =  may you know = विद् to know + लोट्/कर्तरि/II/1
·         नष्टान् [naṣṭān] = who are lost = नष्ट (m.) + 2/3
·         अचेतसः [acetasaḥ] = who are devoid of discrimination= अचेतस् (m.) + 2/3



Whereas those who, being critical without reason do not follow my vision, know them, who are deluded in all realms of knowledge, and devoid of discrimination, as lost.

Sentence 1:
ये 1/3 तु 0 एतत् 2/1 अभ्यसूयन्तः 1/3 0 अनुतिष्ठन्ति III/3 मे 6/1 मतम् 2/1
सर्वज्ञानविमूढान् 2/3 तान् 2/3 विद्धि II/1 नष्टान् 2/3 अचेतसः 2/3 ॥३.३२॥
Whereas (तु 0) those who (ये 1/3), being critical without reason (अभ्यसूयन्तः 1/3) do not ( 0) follow (अनुतिष्ठन्ति III) my (मे 6/1) vision (एतत् 2/1 मतम् 2/1), know (विद्धि II/1) them (तान् 2/3), who are deluded in all realms of knowledge (सर्वज्ञानविमूढान् 2/3), and devoid of discrimination(अचेतसः 2/3) , as lost (नष्टान् 2/3).




ये 1/3 तु 0 एतत् 2/1 अभ्यसूयन्तः 1/3 0 अनुतिष्ठन्ति III/3 मे 6/1 मतम् 2/1
सर्वज्ञानविमूढान् 2/3 तान् 2/3 विद्धि II/1 नष्टान् 2/3 अचेतसः 2/3 ॥३.३२॥

ये 1/3 तु 0 तद्विपरीताः 1/3 एतत् 2/1 मम 6/1 मतम् 2/1 अभ्यसूयन्तः 1/3 निन्दन्तः 1/3 0 अनुतिष्ठन्ति III/3 0 अनुवर्तन्ते III/3 मे 6/1 मतम् 2/1, सर्वेषु 7/3 ज्ञानेषु 7/3 विविधम् 0 मूढाः 1/3 ते 1/3
सर्वज्ञानविमूढान् 2/3 तान् 2/3 विद्धि II/1 जानीहि II/1 नष्टान् 2/3 नाशम् 2/1 गतान् 2/3 अचेतसः 2/3 अविवेकिनः 2/3

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.