अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम
।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि
ते ॥१-७॥
asmākaṃ
tu viśiṣṭā ye tānnibodha dvijottama |
nāyakā
mama sainyasya saṃjñārthaṃ tānbravīmi te ||1-7||
अस्माकम् 6/3 तु 0 विशिष्टाः 1/3 ये 1/3 तान् 2/3 निबोध II/1 द्विजोत्तम 8/1 ।
नायकाः 1/3 मम 6/1 सैन्यस्य 6/1 संज्ञार्थम् 0 तान् 2/3 ब्रवीमि I/1 ते 4/1 ॥१-७॥
·
अस्माकम् [asmākam] = our = अस्मद् (pron. m.) + सम्बन्ध to नायकाः 6/3
·
तु [tu] = whereas = अव्ययम्
·
विशिष्टाः [viśiṣṭāḥ]
= important =
विशिष्ट (m.) + adj. to ये 1/3
·
ये [ye] = those who = यद् (pron. m.) + adj. to
नायकाः 1/3
·
तान् [tān] = them = तद् (pron. m.) + कर्मणि to निबोध 2/3
·
निबोध [nibodha] = Please know = नि + बुध् (1P) to
learn + लोट्/कर्तरि/II/1
·
द्विजोत्तम [dvijottama]
= learned
among the twice-born (brāhmaṇas)= द्विजोत्तम (m.) + सम्बोधने 1/1
o
द्विजानाम् उत्तमः द्विजोत्तमः । 6T
·
नायकाः [nāyakāḥ] = leaders = नायक (m.) + कर्तरि to [भवन्ति] 1/3
o
नी to lead + ण्वुल् (…er, कर्तरि)
= नायक (leader)
·
च [ca] = and = अव्ययम्
·
मम [mama] = my (these) =
अस्मद् (pron. m.) + सम्बन्ध to सैन्यस्य 6/1
·
सैन्यस्य [sainyasya] = of (my) army
= सैन्य (m.) + सम्बन्ध to नायकाः 6/1
·
संज्ञार्थम् [saṃjñārtham] = in order to introduce= अव्ययम्
o
संज्ञाय इदम्
संज्ञार्थम् । 4T
o
In the sense of adverb, the word can be
treated as indeclinable.
·
ब्रवीमि [bravīmi] = I tell = ब्रूञ् (2U) to say+ लट्/कर्तरि/I/1
·
ते [te] = to you = युष्मद् (pron. m.) + सम्प्रदाने 4/1 (optional form of तुभ्यम्)
॥ १-७॥
Relative clause (यत्-clause):
द्विजोत्तम 8/1 तु 0 मम 6/1 सैन्यस्य 6/1 अस्माकम् 6/3 ये 1/3 विशिष्टाः 1/3 नायकाः 1/3। O Learned
among the twice-born! Those who are important of us,
Main clause (तत्-clause), Sentence 1:
तान् 2/3 निबोध II/1 ।
Please take note of them.
Sentence 2:
तान् 2/3 संज्ञार्थम् 0 ते
4/1 ब्रवीमि I/1 । I tell you in order to introduce
them.