Showing posts with label 0312 3rd Chapter 12th Sloka. Show all posts
Showing posts with label 0312 3rd Chapter 12th Sloka. Show all posts

Monday, November 30, 2015

3rd Chapter 12th Sloka


इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३.१२॥

iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ |
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ||3.12||

इष्टान् 2/3 भोगान् 2/3 हि 0 वः 4/3 देवाः 1/3 दास्यन्ते III/3 यज्ञभाविताः 1/3
तैः 3/3 दत्तान् 2/3 अप्रदाय 0 एभ्यः 4/3 यः 1/1 भुङ्क्ते III/1 स्तेनः 1/1 एव 0 सः 1/1 ॥३.१२॥

·         इष्टान् [iṣṭān] = desired = इष्ट (m.) + adj. to भोगान् 2/3
o   इष् to desire + क्त (कर्मणि)
·         भोगान् [bhogān] = objects = भोग (m.) + कर्मणि to दास्यन्ते 2/3
·         हि [hi] = therefore = अव्ययम्
·         वः [vaḥ] = for you = युष्मद् (pron. m.) + सम्प्रदाने to दास्यन्ते 4/3
·         देवाः [devāḥ] = deities = देव (m.) + 1/3
·         दास्यन्ते [dāsyante] = they will give = दा to give + लृट्/कर्तरि/III/3
·         यज्ञभाविताः [yajñabhāvitāḥ] = propitiated by yajña = यज्ञभावित (m.) + 1/3
o   यज्ञेन भाविताः यज्ञभाविताः (3T)
·         तैः [taiḥ] = by them = तद् (pron. m.) + कर्तरि to दत्तान् 3/3
·         दत्तान् [dattān] = objects given = दत्त (m.) + adj. to भोगान् 2/3
o   दा to desire + क्त (कर्मणि)
·         अप्रदाय [apradāya] = without offering = अव्ययम्
o   प्र + दा + ल्यप् = प्रदाय
o   न प्रदाय अप्रदाय (NT)
·         एभ्यः [ebhyaḥ] = for them = इदम् (pron. m.) + सम्प्रदाने to अप्रदाय 4/3
·         यः [yaḥ] = one who = यद् (pron. m.) + कर्तरि to भुङ्क्ते 1/1
·         भुङ्क्ते [bhuṅkte] = enjoys = भुज् to enjoy + लट्/कर्तरि/III/1
·         स्तेनः  [stenaḥ] = thief = स्तेन (m.) + Subjective Complement 1/1
·         एव [eva] = indeed = अव्ययम्
·         सः [saḥ] = he = तद् (pron. m.) + Subject 1/1


The gods, propitiated by yajña, will give you desirable objects. Therefore, one who enjoys objects given by them without offering to them in return is indeed a thief.


Sentence 1:
यज्ञभाविताः 1/3 देवाः 1/3 इष्टान् 2/3 भोगान् 2/3 वः 4/3 दास्यन्ते III/3
The gods (देवाः 1/3), propitiated by yajña (यज्ञभाविताः 1/3), will give (दास्यन्ते III/3) you (वः 4/3) desirable (इष्टान् 2/3) objects (भोगान् 2/3).


Sentence 2:
हि 0 एभ्यः 4/3 अप्रदाय 0 यः 1/1 तैः 3/3 दत्तान् 2/3 भुङ्क्ते III/1 सः 1/1 स्तेनः 1/1 एव 0 ॥३.१२॥
Therefore (हि 0), one (सः 1/1) who (यः 1/1) enjoys (भुङ्क्ते III/1) objects given (दत्तान् 2/3) by them (तैः 3/3) without offering (अप्रदाय 0) to them in return (एभ्यः 4/3) is indeed (एव 0) a thief (स्तेनः 1/1).





किञ्च --
इष्टान् 2/3 भोगान् 2/3 हि 0 वः 4/3 देवाः 1/3 दास्यन्ते III/3 यज्ञभाविताः 1/3
तैः 3/3 दत्तान् 2/3 अप्रदाय 0 एभ्यः 4/3 यः 1/1 भुङ्क्ते III/1 स्तेनः 1/1 एव 0 सः 1/1 ॥३.१२॥
इष्टान् 2/3 अभिप्रेतान् 2/3 भोगान् 2/3 हि वः 4/3 युष्मभ्यम् 4/3 देवाः 1/3 दास्यन्ते III/3 वितरिष्यन्ति III/3 स्त्री-पशु-पुत्रादीन् 2/3 यज्ञभाविताः 1/3 यज्ञैः 3/3 वर्धिताः 1/3 तोषिताः 1/3 इत्यर्थः 1/1 तैः 3/3 देवैः 3/3 दत्तान् 2/3 भोगान् 2/3 अप्रदाय 0 अदत्त्वा 0, आनृण्यम् 2/1 अकृत्वा 0 इत्यर्थः 1/1, एभ्यः 4/3 देवेभ्यः 4/3, यः 1/1 भुङ्क्ते III/1 स्व-देह-इन्द्रियाणि 2/3 एव 0 तर्पयति III/1 स्तेन 1/1 एव 0 तस्करः 1/1 एव 0 सः 1/1 देवादि-स्व-अपहारी 1/1


अविद्यमानम् ऋणं यस्य सः अनृणः, अनृणस्य भावः आनृण्यम्
अन् ऋण
= अनृण
अनृण + ष्यञ्
आनृण् + य


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.