Showing posts with label 0526 5th Chapter 26th Sloka. Show all posts
Showing posts with label 0526 5th Chapter 26th Sloka. Show all posts

Tuesday, April 19, 2016

5th Chapter 26th Sloka

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥५.

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām |
abhito brahmanirvāṇaṃ vartate viditātmanām ||5.26||


कामक्रोधवियुक्तानाम् 6/3 यतीनाम् 6/3 यतचेतसाम् 6/3
अभितः 0 ब्रह्मनिर्वाणम् 1/1 वर्तते III/1 विदितात्मनाम् 6/3 ॥५.


·         कामक्रोधवियुक्तानाम् [kāmakrodhaviyuktānām] = of those who are free from desire and anger = कामक्रोधवियुक्त (m.) + adjective to यतीनाम् 6/3
o   कामः च क्रोधः च कामक्रोधौ (ID), ताभ्याम् वियुक्ताः (3T), तेषाम् ।
·         यतीनाम् [yatīnām] = for sannyāsins = ति (m.) + सम्बन्धे to ब्रह्मनिर्वाणम् 6/3
·         यतचेतसाम् [yatacetasām] = of those whose mind is under control = यतचेतस् (m.) + adjective to यतीनाम् 6/3
o   यतानि चेतांसि येषां ते यतचेतसः (116B), तेषाम् ।
·         अभितः [abhitaḥ] = on both sides = both here and in the hereafter = अव्ययम्
·         ब्रह्मनिर्वाणम् [brahmanirvāṇam] = the freedom which is Brahman = ब्रह्मनिर्वाण (n.) + कर्तरि to वर्तते 1/1
·         वर्तते [vartate] = वृत् (1A) to be + लट्/कर्तरि/III/1
·         विदितात्मनाम् [viditātmanām] = of those who know the self = विदितात्मन् (m.) + adjective to यतीनाम् 6/3
o   विदितः आत्मा येषां ते विदितात्मानः (116B), तेषाम् ।


For sannyāsins, those who are free from desire and anger, whose mind is under control, (and) who know the self, there is liberation, both here and in the hereafter.

Sentence 1:
कामक्रोधवियुक्तानाम् 6/3 यतचेतसाम् 6/3 विदितात्मनाम् 6/3 यतीनाम् 6/3 अभितः 0 ब्रह्मनिर्वाणम् 1/1 वर्तते III/1 ॥५.
For sannyāsins (यतीनाम् 6/3), those who are free from desire and anger (कामक्रोधवियुक्तानाम् 6/3), whose mind is under control (यतचेतसाम् 6/3), (and) who know the self (विदितात्मनाम् 6/3), there is (वर्तते III/1) liberation (ब्रह्मनिर्वाणम् 1/1), both here and in the hereafter (अभितः 0).



किञ्च --
कामक्रोधवियुक्तानाम् 6/3 कामः 1/1 0 क्रोधः 1/1 0 कामक्रोधौ 1/2 ताभ्याम् 3/2 वियुक्तानाम् 6/3 यतीनाम् 6/3 संन्यासिनाम् 6/3 यतचेतसाम् 6/3 संयत-अन्तःकरणानाम् 6/3 अभितः 0 उभयतः 0 जीवताम् 6/3 मृतानाम् 6/3 0 ब्रह्मनिर्वाणम् 1/1 मोक्षः 1/1 वर्तते III/1 विदितात्मनाम् 6/3 विदितः 1/1 ज्ञातः 1/1 आत्मा 1/1 येषाम् 6/3 ते 1/3 विदितात्मानः 1/3 तेषाम् 6/3 विदितात्मनाम् 6/3 सम्यग्दर्शिनाम् 6/3 इत्यर्थः 1/1
Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.