कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥५.२६॥
kāmakrodhaviyuktānāṃ
yatīnāṃ yatacetasām |
abhito
brahmanirvāṇaṃ vartate viditātmanām ||5.26||
कामक्रोधवियुक्तानाम्
6/3 यतीनाम् 6/3 यतचेतसाम् 6/3 ।
अभितः
0 ब्रह्मनिर्वाणम् 1/1 वर्तते III/1 विदितात्मनाम्
6/3 ॥५.२६॥
·
कामक्रोधवियुक्तानाम्
[kāmakrodhaviyuktānām] = of those who are free
from desire and anger = कामक्रोधवियुक्त (m.) + adjective
to यतीनाम् 6/3
o
कामः च क्रोधः च कामक्रोधौ (ID), ताभ्याम् वियुक्ताः (3T), तेषाम्
।
·
यतीनाम् [yatīnām]
= for sannyāsins = यति (m.) + सम्बन्धे to ब्रह्मनिर्वाणम् 6/3
·
यतचेतसाम् [yatacetasām]
= of those whose mind is under control = यतचेतस् (m.) + adjective
to यतीनाम् 6/3
o
यतानि चेतांसि येषां ते यतचेतसः (116B), तेषाम् ।
·
अभितः [abhitaḥ]
= on both sides = both here and in the hereafter = अव्ययम्
·
ब्रह्मनिर्वाणम्
[brahmanirvāṇam] = the freedom which is Brahman = ब्रह्मनिर्वाण (n.) + कर्तरि to वर्तते 1/1
·
वर्तते [vartate]
= वृत् (1A) to be + लट्/कर्तरि/III/1
·
विदितात्मनाम्
[viditātmanām] = of those who know the self = विदितात्मन् (m.) + adjective
to यतीनाम् 6/3
o
विदितः आत्मा येषां ते विदितात्मानः (116B), तेषाम् ।
For sannyāsins,
those who are free from desire and anger, whose mind is under control, (and)
who know the self, there is liberation, both here and in the hereafter.
Sentence 1:
कामक्रोधवियुक्तानाम्
6/3 यतचेतसाम् 6/3 विदितात्मनाम् 6/3 यतीनाम् 6/3
अभितः 0 ब्रह्मनिर्वाणम् 1/1 वर्तते III/1 ॥५.२६॥
For sannyāsins (यतीनाम् 6/3), those who are free from desire and
anger (कामक्रोधवियुक्तानाम् 6/3), whose mind is under control (यतचेतसाम् 6/3), (and) who know the self (विदितात्मनाम् 6/3), there is (वर्तते III/1) liberation (ब्रह्मनिर्वाणम् 1/1), both here and in the hereafter (अभितः 0).
किञ्च --
कामक्रोधवियुक्तानाम् 6/3 कामः 1/1 च 0 क्रोधः 1/1 च 0 कामक्रोधौ 1/2 ताभ्याम् 3/2 वियुक्तानाम् 6/3 यतीनाम् 6/3 संन्यासिनाम् 6/3 यतचेतसाम् 6/3 संयत-अन्तःकरणानाम् 6/3 अभितः 0 उभयतः 0 जीवताम् 6/3 मृतानाम् 6/3 च 0 ब्रह्मनिर्वाणम् 1/1 मोक्षः 1/1 वर्तते III/1 विदितात्मनाम् 6/3 विदितः 1/1 ज्ञातः 1/1 आत्मा 1/1 येषाम् 6/3 ते 1/3 विदितात्मानः 1/3 तेषाम् 6/3 विदितात्मनाम् 6/3 सम्यग्दर्शिनाम् 6/3 इत्यर्थः 1/1॥