अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥६.४२॥
athavā yogināmeva kule bhavati
dhīmatām |
etaddhi durlabhataraṃ loke janma
yadīdṛśam ||6.42||
अथवा 0 योगिनाम् 6/3 एव 0 कुले
7/1 भवति III/1 धीमताम् 6/3 ।
एतत् 1/1 हि 0 दुर्लभतरम् 1/1
लोके 7/1 जन्म 1/1 यत् 1/1 ईदृशम् 1/1
॥६.४२॥
·
अथवा [athavā] = or = अव्ययम्
·
योगिनाम् [yoginām] = of yogins = योगिन् m. + सम्बन्धे to कुले 6/3
·
एव [eva] = indeed = अव्ययम्
·
कुले [kule] = into the family = कुल (n.) + अधिकरणे to भवति 7/1
·
भवति [bhavati] = is born = भू to be + लट्/कर्तरि/III/1
·
धीमताम् [dhīmatām] = of wise = धीमत् m. + सम्बन्धे to कुले 6/3
·
एतत् [etat] = this = एतद् n. + कर्तरि to (भवति) 1/1
·
हि [eva]
= indeed = अव्ययम्
·
दुर्लभतरम् [durlabhataram] = very difficult to gain = दुर्लभतर n. + S.C. to
एतत् 1/1
·
लोके [loke] = in this world = लोक (m.) + अधिकरणे to (भवति) 7/1
·
जन्म [janma] = birth = जन्मन् (n.) + कर्तरि to (भवति) 1/1
·
यत् [yat] = that which = यद् n. + adj. to जन्म 1/1
·
ईदृशम् [īdṛśam] = like this = ईदृश n. + adj. to जन्म 1/1
Or he is indeed born into the family of wise yogins. A
birth such as this is indeed very difficult to gain in this world.
Sentence 1:
Or (अथवा 0) he is indeed (एव 0) born (भवति III/1) into the family (कुले 7/1) of wise
(धीमताम् 6/3) yogins (योगिनाम् 6/3).
Sentence 2:
A birth (जन्म
1/1) such as this (एतत्
1/1 यत् 1/1 ईदृशम् 1/1) is
indeed (हि 0) very
difficult to gain (दुर्लभतरम् 1/1) in this world (लोके 7/1).
अथवा 0 श्रीमताम् 6/3 कुलात् 5/1 अन्यस्मिन् 7/1 योगिनाम् 6/3 एव 0 दरिद्राणाम् 6/3 कुले 7/1 भवति III/1 जायते III/1 धीमताम् 6/3 बुद्धिमताम् 6/3 । एतत् 1/1 हि 0 जन्म
1/1, यत् 1/1 दरिद्राणाम् 6/3 योगिनाम् 6/3 कुले 7/1, दुर्लभतरम् 1/1 दुःख-लभ्यतरम् 1/1 पूर्वम् 2/1 अपेक्ष्य 0 लोके 7/1 जन्म 1/1 यत् 1/1 ईदृशम् 1/1 यथोक्त-विशेषणे 7/1 कुले 7/1 ॥