यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥५.५॥
yatsāṅ-khyaiḥ prāpyate sthānaṃ tadyogairapi gamyate |
ekaṃ sāṅ-khyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||5.5||
यत् 1/1 साङ्ख्यैः 3/3 प्राप्यते
III/1 स्थानम् 1/1 तत् 1/1 योगैः 3/3 अपि 0 गम्यते
III/1 ।
एकम् 2/1 साङ्ख्यम्
2/1 च 0 योगम् 2/1 च 0 यः 1/1 पश्यति
III/1 सः 1/1 पश्यति
III/1 ॥५.५॥
·
यत् [yat] = that which = यद् (pron. n.) + 1/1
·
साङ्ख्यैः [sāṅkhyaiḥ] = by the sannyāsins
= साङ्ख्य (m.) + 3/3
·
प्राप्यते [prāpyate] = is gained = प्र + आप् (5P) to gain + लट्/कर्मणि/III/1
·
स्थानम् [sthānam] = the goal = स्थान
(n.) + 1/1
·
तत् [tat] = that = तद् (pron. n.) + 1/1
·
योगैः [yogaiḥ] = by the karma-yogins
= योग (m.) + 3/3
·
अपि [api] = also = अव्ययम्
·
गम्यते [gamyate] = is gained = गम् (1P) to reach + लट्/कर्मणि/III/1
·
एकम् [ekam] = one = एक (pron. m.) + 2/1
·
साङ्ख्यम् [sāṅkhyam] = knowledge = साङ्ख्य
(m.) + 2/1
·
च [ca] = and = अव्ययम्
·
योगम् [yogam] = karma-yoga = योग (m.) + 2/1
·
च [ca] = and = अव्ययम्
·
यः [yaḥ] = one who = यद् (pron. m.) + 1/1
·
पश्यति [paśyati] = sees = दृश् (1P) to see + लट्/कर्तरि/III/1
·
सः [saḥ] = he = तद् (pron. m.) + 1/1
·
पश्यति [paśyati] = sees = दृश् (1P) to see + लट्/कर्तरि/III/1
The end (mokṣa) that is gained
by the sannyāsins is also reached by the karma yogins. The
one who sees knowledge and karma yoga as one, that person (alone) sees (the
truth).
Sentence 1:
यत् 1/1 स्थानम् 1/1 साङ्ख्यैः 3/3 प्राप्यते
III/1 तत् 1/1 योगैः 3/3 अपि 0 गम्यते III/1 ।
The end (mokṣa) (स्थानम् 1/1) that (यत् 1/1) is gained (प्राप्यते
III/1) by the sannyāsins (साङ्ख्यैः 3/3) is also (तत् 1/1 अपि 0) reached (गम्यते III/1) by the karma yogins (योगैः 3/3).
Sentence 2:
यः 1/1 साङ्ख्यम् 2/1 च 0 योगम् 2/1 च 0 एकम् 2/1 पश्यति III/1 सः 1/1 पश्यति III/1 ॥५.५॥
The one who (यः 1/1) sees () knowledge (साङ्ख्यम् 2/1) and (च 0) karma-yoga (योगम् 2/1) as one (एकम् 2/1), that person (सः 1/1) (alone) sees (पश्यति III/1) (the truth).
एकस्य 6/1 अपि 0 सम्यक्-अनुष्ठानात् 5/1 कथम् 0 उभयोः
6/2 फलम् 2/1 विन्दते III/1 इति 0 उच्यते
III/1 --
यत् 1/1 साङ्ख्यैः 3/3 ज्ञाननिष्ठैः 3/3 संन्यासिभिः 3/3 प्राप्यते III/1 स्थानम् 1/1 मोक्ष-आख्यम् 1/1, तत् 1/1 योगैः 3/3 अपि 0 [ज्ञान-प्राप्ति-उपायत्वेन 3/1 ईश्वरे 7/1 समर्प्य 0 कर्माणि 2/3 आत्मनः 6/1 फलम् 2/1 अनभिसंधाय
0 अनुतिष्ठन्ति III/3 ये 1/3 ते
1/3 योगाः 1/3 योगिनः 1/3] तैः 3/3 अपि 0 परमार्थ-ज्ञान-संन्यास-प्राप्ति-द्वारेण
3/1 गम्यते III/1 इत्यभिप्रायः 1/1। अतः 0 एकम् 2/1 साङ्ख्यम् 2/1 च 0 योगम् 2/1 च 0 यः 1/1 पश्यति III/1 फल-एकत्वात् 5/1 सः 1/1 सम्यक् 0 पश्यति III/1 इत्यर्थः 1/1॥
एवम् 0 तर्हि 0 योगात्
5/1 संन्यासः 1/1 एव 0 विशिष्यते
III/1 । कथम् 0 तर्हि 0 इदम्
1/1 उक्तम् 1/1 “तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते (गीता
5.2)” इति? । श्रृणु II/1 तत्र 0 कारणम् 2/1। त्वया 3/1 पृष्टम् 1/1 केवलम् 2/1 कर्मसंन्यासम् 2/1 कर्मयोगम् 2/1 च 0 अभिप्रेत्य 0 तयोः 6/2 अन्यतरः
1/1 कः 1/1 श्रेयान् 1/1 इति 0 । तद्-अनुरूपम्
1/1 प्रतिवचनम् 1/1 मया 3/1 उक्तम्
1/1 “कर्मसंन्यासात् 5/1 कर्मयोगः
1/1 विशिष्यते III/1“ इति 0 ज्ञानम् 2/1 अनपेक्ष्य 0 । ज्ञान-अपेक्षः 1/1 तु 0 संन्यासः 1/1 सांख्यम् 1/1 इति 0 मया 3/1 अभिप्रेतः
1/1। परमार्थयोगः 1/1 च 0 सः 1/1 एव 0
। यः 1/1 तु 0 कर्मयोगः 1/1 वैदिकः 1/1 सः 1/1 च 0 तादर्थ्यात् 5/1 योगः 1/1 संन्यासः
1/1 इति 0 च 0 उपचर्यते III/1 ॥