Showing posts with label 0603 6th Chapter 3rd Sloka. Show all posts
Showing posts with label 0603 6th Chapter 3rd Sloka. Show all posts

Sunday, May 1, 2016

6th Chapter 3rd Sloka

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥६.३॥

ārurukṣormuneryogaṃ karma kāraṇamucyate |
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ||6.3||

आरुरुक्षोः 6/1 मुनेः 6/1 योगम् 2/1 कर्म 1/1 कारणम् 1/1 उच्यते III/1
योगारूढस्य 6/1 तस्य 6/1 एव 0 शमः 1/1 कारणम् 1/1 उच्यते III/1 ॥६.३॥

·         आरुरुक्षोः [ārurukṣoḥ] = for the one wishing to attain = आरुरुक्षु (m.) + adjective to मुनेः 6/1
आङ् + रुह् to ascend, to mount + सन् (to desire to …) + उ (कर्तरि)            
·         मुनेः [muneḥ] = for the discriminative person = मुनि (m.) + सम्बन्धे to कर्म 6/1
·         योगम् [yogam] = yoga (of meditation) = योग (m.) + कर्मणि to आरुरुक्षोः 2/1
·         कर्म [karma] = action = कर्मन् (n.) + कर्मणि to उच्यते 1/1
·         कारणम् [kāraṇam] = means = कारण (n.) + complement to कर्म 1/1
·         उच्यते [ucyate] = is said to be = वच् (2P) to say + लट्/कर्मणि /III/1
·         योगारूढस्य [yogārūḍhasya] = for the person who has (already) attained (this) yoga = योगारूढ (m.) + सम्बन्धे to शमः 6/1
आङ् + रुह् to ascend, to mount + क्त (कर्तरि, भूते)
·         तस्य [tasya] = for him = तद् (m.) + adjective to योगारूढस्य 2/1
·         एव [eva] = alone = अव्ययम्
·         शमः [śamaḥ] = total renunciation = शम (m.) + कर्मणि to उच्यते 1/1
·         कारणम् [kāraṇam] = means = कारण (n.) + complement to शमः 1/1
·         उच्यते [ucyate] = is said to be = वच् (2P) to say + लट्/कर्मणि /III/1



For the discriminating person wishing to attain (the contemplative disposition of the) yoga (of meditation), dhyāna-yoga, karma yoga is said to be the means. For the person who has (already) attained (this) yoga, total renunciation alone is said to be the means for him (or her).


Sentence 1:
योगम् 2/1 आरुरुक्षोः 6/1 मुनेः 6/1 कर्म 1/1 कारणम् 1/1 उच्यते III/1
For the discriminating person (मुनेः 6/1) wishing to attain (आरुरुक्षोः 6/1) (the contemplative disposition of the) yoga (of meditation) dhyāna-yoga (योगम् 2/1), karma yoga (कर्म 1/1) is said to be (उच्यते III/1) the means (कारणम् 1/1).

Sentence 2:
तस्य 6/1 योगारूढस्य 6/1 शमः 1/1 एव 0 कारणम् 1/1 उच्यते III/1 ॥६.३॥
For the person who has (already) attained (this) yoga (योगारूढस्य 6/1), total renunciation (शमः 1/1) alone (एव 0) is said to be (उच्यते III/1) the means (कारणम् 1/1) for him (or her) (तस्य 6/1).


ध्यानयोगस्य 6/1 फलनिरपेक्षः 1/1 कर्मयोगः 1/1 बहिरङ्गम् 1/1 साधनम् 1/1 इति 0 तम् 2/1 (कर्मयोगम्) संन्यासत्वेन 3/1 स्तुत्वा 0 अधुना 0 कर्मयोगस्य 6/1 ध्यानयोग-साधनत्वम् 2/1 दर्शयति III/1
आरुरुक्षोः 6/1 आरोढुम् 0 इच्छतः 6/1, अनारूढस्य 6/1, ध्यानयोगे 7/1 अवस्थातुम् 0 अशक्तस्य 6/1 एव 0 इत्यर्थः 1/1 कस्य 6/1 तस्य 6/1 आरुरुक्षोः 6/1? मुनेः 6/1, कर्मफल-संन्यासिनः 6/1 इत्यर्थः 1/1 किम् 2/1 आरुरुक्षोः 6/1? योगम् 2/1 कर्म 1/1 कारणम् 1/1 साधनम् 1/1 उच्यते III/1 योगारूढस्य 6/1 पुनः 0 तस्य 6/1 एव 0 शमः 1/1 उपशमः 1/1 सर्वकर्मभ्यः 5/3 निवृत्तिः 1/1 कारणम् 1/1 योगारूढत्वस्य 6/1 साधनम् 1/1 उच्यते III/1 इत्यर्थः 1/1 यावद्यावत् 0 कर्मभ्यः 5/3 उपरमते III/1, तावत्तावत् 0 निरायासस्य 6/1 जितेन्द्रियस्य 6/1 चित्तम् 1/1 समाधीयते III/1 तथा 0 सति 7/1 सः 1/1 झटिति 0 योगारूढः 1/1 भवति III/1 तथा 0 0 उक्तम् 1/1 व्यासेन 3/1 “न 0 एतादृशम् 1/1 ब्राह्मणस्य 6/1 अस्ति III/1 चित्तम् 1/1 यथा 0 एकता 1/1 समता 1/1 सत्यता 1/1 0 शीलम् 1/1 स्थितिः 1/1 दण्डनिधानम् 1/1 आर्जवम् 1/1 ततः 0 ततः 0 0 उपरमः 1/1 क्रियाभ्यः 5/3 (महा. शान्ति. 17537) इति।।



रु॒हँ बीजजन्मनि प्रादुर्भावे च 1PA to germinate; to rise; to grow; to reach
आङ् + रुह् = To ascend, mount, bestride, get upon, attain, gain, reach (acc., loc.)

रुह् + क्त            3.4.72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजन-रुह-जीर्यतिभ्यश्च । ~ क्त कर्तरि
रुह् + त             1.3.2 उपदेशेऽजनुनासिक इत्।, 1.3.9 तस्य लोपः ।
रुढ् + त             8.2.31 हो ढः । ~ झलि
रुढ् + ध             8.2.40 झषस्तथोर्धोऽधः ।
रुढ् + ढ             8.4.41 ष्टुना ष्टुः । ~ स्तोः
रु + ढ               8.3.13 ढो ढे लोपः ।
रू + ढ               6.3.111 ढ्रलोपे पूर्वस्य दीर्घोऽणः।

योगम् आरूढः इति योगारूढः
By taking only “द्वितीया” from 2.1.22 by योगविभाग, the second case ending word is compounded with another सुबन्त.


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.