यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥२.५७॥
yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham |
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||2.57||
यः 1/1 सर्वत्र 0 अनभिस्नेहः 1/1 तत् 2/1 तत् 2/1 प्राप्य 0 शुभाशुभम् 2/1 ।
न 0 अभिनन्दति III/1 न 0 द्वेष्टि III/1 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.५७॥
· यः [yaḥ] = one who = यद् (pron. m.) + 1/1
· सर्वत्र [sarvatra] = in all situations= अव्ययम्
· अनभिस्नेहः [unattached] = one who is not affected= अनभिस्नेह (m.) + 1/1
o न (not) अभिस्नेहः (possesively attached) इति अनभिस्नेहः (NT)
· तत् [tat] = in pleasures = तद् (n.) + 2/1
· प्राप्य [prāpya] = having gained = अव्ययम्
o प्र + आप् + ल्यप्
· शुभाशुभम् [śubhāśubham] = pleasant and unpleasant = शुभाशुभ (n.) + 2/1
o शुभं (pleasant) च अशुभं (unpleasant) शुभाशुभम् । (pleasant and unpleasant ) SD
· न [na] = does not = अव्ययम्
· अभिनन्दति [abhinandati] = rejoice = अभि + नन्द् + लट्/कर्तरि/III/1
· न [na] = does not = अव्ययम्
· द्वेष्टि [dveṣṭi] = hate = द्विष् + लट्/कर्तरि/III/1
· तस्य [tasya] = his = तद् (pron. m.) + 6/1
· प्रज्ञा [prajñā] = knowledge = प्रज्ञा (pron. m.) + 1/1
· प्रतिष्ठिता [pratiṣṭhitā] = well-established= प्रतिष्ठिता (pron. m.) + 1/1
For the one who is unattached in all situations, who does neither rejoices on gaining the pleasant and nor hates the unpleasant, his knowledge is well-established.
Sentence 1 (यद्-close):
यः 1/1 सर्वत्र 0 अनभिस्नेहः 1/1 तत् 2/1 तत् 2/1 प्राप्य 0 शुभाशुभम् 2/1 । न 0 अभिनन्दति III/1 न 0 द्वेष्टि III/1
The one (यः 1/1) who is without attachment (अनभिस्नेहः 1/1) in all situations (सर्वत्र 0), gaining (प्राप्य 0) whatever (तत् 2/1 तत् 2/1) pleasure and pain (शुभाशुभम् 2/1), neither (न 0) rejoices (अभिनन्दति III/1) nor (न 0) hates (द्वेष्टि III/1),
Sentence 2 (तद्-close):
तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.५७॥
His (तस्य 6/1) knowledge (प्रज्ञा 1/1) is well established (प्रतिष्ठिता 1/1).
किञ्च 0 –
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।2.57।।
यः 1/1 मुनिः 1/1 सर्वत्र 0 देह-जीवित-आदिषु V7/3 अपि 0 अनभिस्नेहः 1/1 अभिस्नेह-वर्जितः 1/1 तत् 2/1 तत् 2/1 प्राप्य 0 शुभाशुभम् 2/1 तत् 2/1 तत् 2/1 शुभम् 2/1 अशुभम् 2/1 वा 0 लब्ध्वा 0 न 0 अभिनन्दति III/1 न 0 द्वेष्टि III/1 शुभम् 2/1 प्राप्य 0 न 0 तुष्यति III/1 न 0 हृष्यति III/1, अशुभम् 2/1 च 0 प्राप्य 0 न 0 द्वेष्टि III/1 इत्यर्थः 1/1। तस्य 6/1 एवम् 0 हर्ष-विषाद-वर्जितस्य 6/1 विवेक-जा 1/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 भवति III/1॥