Showing posts with label 0257 2nd Chapter 57th Sloka. Show all posts
Showing posts with label 0257 2nd Chapter 57th Sloka. Show all posts

Saturday, October 17, 2015

2nd Chapter 57th Sloka

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।

नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥२.५७॥

 

yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham |

nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||2.57||

 

यः 1/1 सर्वत्र 0 अनभिस्नेहः 1/1 तत् 2/1 तत् 2/1 प्राप्य 0 शुभाशुभम् 2/1

0 अभिनन्दति III/1 0 द्वेष्टि III/1 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.५७॥

 

·       यः [yaḥ] = one who = यद् (pron. m.) +  1/1

·       सर्वत्र [sarvatra] = in all situations= अव्ययम्

·       अनभिस्नेहः [unattached] = one who is not affected= अनभिस्नेह (m.) +  1/1

o   (not) अभिस्नेहः (possesively attached) इति अनभिस्नेहः (NT)

·       तत् [tat] = in pleasures = तद् (n.) + 2/1

·       प्राप्य [prāpya] = having gained = अव्ययम्

o   प्र + आप् + ल्यप्

·       शुभाशुभम् [śubhāśubham] = pleasant and unpleasant  = शुभाशुभ (n.) +  2/1

o   शुभं (pleasant) च अशुभं (unpleasant) शुभाशुभम् । (pleasant and unpleasant ) SD

·       [na] = does not = अव्ययम्

·       अभिनन्दति [abhinandati] = rejoice = अभि + नन्द् + लट्/कर्तरि/III/1

·       [na] = does not = अव्ययम्

·       द्वेष्टि [dveṣṭi] = hate = द्विष् + लट्/कर्तरि/III/1

·       तस्य [tasya] = his = तद् (pron. m.) + 6/1

·       प्रज्ञा [prajñā] = knowledge  = प्रज्ञा (pron. m.) +  1/1

·       प्रतिष्ठिता [pratiṣṭhitā] = well-established= प्रतिष्ठिता (pron. m.) +  1/1

 

For the one who is unattached in all situations,  who does neither rejoices on gaining the pleasant and nor hates the unpleasant, his knowledge is well-established.

 

 

Sentence 1 (यद्-close):

यः 1/1 सर्वत्र 0 अनभिस्नेहः 1/1 तत् 2/1 तत् 2/1 प्राप्य 0 शुभाशुभम् 2/1 । न 0 अभिनन्दति III/1 0 द्वेष्टि III/1

The one (यः 1/1) who is without attachment (अनभिस्नेहः 1/1) in all situations (सर्वत्र 0), gaining (प्राप्य 0) whatever (तत् 2/1 तत् 2/1) pleasure and pain (शुभाशुभम् 2/1), neither ( 0) rejoices (अभिनन्दति III/1) nor ( 0) hates (द्वेष्टि III/1),

 

Sentence 2 (तद्-close):

तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.५७॥

His (तस्य 6/1) knowledge (प्रज्ञा 1/1) is well established (प्रतिष्ठिता 1/1).

 

किञ्च 0

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।नाभिनन्दति द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।2.57।।

यः 1/1 मुनिः 1/1 सर्वत्र 0 देह-जीवित-आदिषु V7/3 अपि 0 अनभिस्नेहः 1/1 अभिस्नेह-वर्जितः 1/1 तत् 2/1 तत् 2/1 प्राप्य 0 शुभाशुभम् 2/1 तत् 2/1 तत् 2/1 शुभम् 2/1 अशुभम् 2/1 वा 0 लब्ध्वा 0 0 अभिनन्दति III/1 0 द्वेष्टि III/1 शुभम् 2/1 प्राप्य 0 0 तुष्यति III/1 0 हृष्यति III/1, अशुभम् 2/1 0 प्राप्य 0 0 द्वेष्टि III/1 इत्यर्थः 1/1 तस्य 6/1 एवम् 0 हर्ष-विषाद-वर्जितस्य 6/1 विवेक-जा 1/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 भवति III/1

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.