Wednesday, December 9, 2015

3rd Chapter 20th Sloka



कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥३.२०॥

karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ |
lokasaṅgrahamevāpi sampaśyankartumarhasi ||3.20||

कर्मणा 3/1 एव 0 हि 0 संसिद्धिम् 2/1 आस्थिताः 1/3 जनकादयः 1/3
लोकसङ्ग्रहम् 2/1 एव 0 अपि 0 सम्पश्यन् 1/1 कर्तुम् 0 अर्हसि II/1 ॥३.२०॥


·         कर्मणा [karmaṇā] = by action = कर्मन् (n.) + हेतौ 3/1
·         एव [eva] = alone = अव्ययम्
·         हि [hi] = because = अव्ययम्
·         संसिद्धिम् [saṃsiddhim] = liberation = संसिद्धि (f.) + कर्मणि to आस्थिताः 2/1
·         आस्थिताः [āsthitāḥ] = those who gained = आस्थित (m.) + 1/3
·         जनकादयः [janakādayaḥ] = Janaka and others = जनकादि (m.) + 1/3
·         लोकसङ्ग्रहम् [lokasaṅgraham] = desirablility of protecting the people= लोकसङ्ग्रह (m.) + कर्मणि to सम्पश्यन् 2/1
·         एव [eva] = alone = अव्ययम्
·         अपि [api] = also = अव्ययम्
·         सम्पश्यन् [sampaśyan] = one who is seeing = सम्पश्यत् (m.) + 1/1
o   सम् + दृश् + शतृ (लट्/कर्तरि)
·         कर्तुम् [kartum] = to do = अव्ययम्
o   कृ + तुमुन्
·         अर्हसि [arhasi] = you ought to = अर्ह् to deserve + लट्/कर्तरि/II/1


Indeed, by action alone, Janaka and others gained liberation. Also, by merely seeing the desirablility of protecting the people from falling into unbecoming ways you ought to perform action.


Sentence 1:
जनकादयः 1/3 कर्मणा 3/1 एव 0 हि 0 संसिद्धिम् 2/1 आस्थिताः 1/3
Indeed (हि 0), by action (कर्मणा 3/1) alone (एव 0), Janaka and others (जनकादयः 1/3) gained (आस्थिताः 1/3) liberation (संसिद्धिम् 2/1).


Sentence 2:
अपि 0 लोकसङ्ग्रहम् 2/1 सम्पश्यन् 1/1 एव 0 कर्तुम् 0 अर्हसि II/1 ॥३.२०॥
Also (अपि 0), by merely (एव 0) seeing (सम्पश्यन् 1/1) the desirablility of protecting the people from falling into unbecoming ways (लोकसङ्ग्रहम् 2/1) you ought (अर्हसि II/1) to perform action (कर्तुम् 0).
  
 
 
यस्मात् 5/1 0
कर्मणा 3/1 एव 0 हि 0 = यस्मात् 5/1 पूर्वे 7/1 क्षत्रियाः 1/3 विद्वांसः 1/3 संसिद्धिम् 2/1 = मोक्षम् 2/1 गन्तुम् 0 आस्थिताः 1/3 = प्रवृत्ताः 1/3 के 1/3? जनकादयः 1/3 जनक-अश्वपति-प्रभृतयः 1/3
यदि 0 ते 1/3 प्राप्त-सम्यग्दर्शनाः 1/3, ततः 0 लोक-संग्रहार्थम् 0 प्रारब्ध-कर्मत्वात् 5/1 कर्मणा 3/1 सह 0 एव 0 असन्न्यस्य 0 एव 0 कर्म 2/1 संसिद्धिम् 2/1 आस्थिताः 1/3 इत्यर्थः 1/1
अथ 0 अप्राप्त-सम्यग्दर्शनाः 1/3 जनकादयः 1/3, तदा 0 कर्मणा 3/1 सत्त्व-शुद्धि-साधन-भूतेन 3/1 क्रमेण 0 संसिद्धिम् 2/1 आस्थिताः 1/3 इति 0 व्याख्येयः 1/1 श्लोकः 1/1
अथ 0 मन्यसे II/1पूर्वैः 3/3 अपि 0 जनकादिभिः 3/3 अजानद्भिः 3/3 एव 0 कर्तव्यम् 1/1 कर्म 1/1 कृतम् 1/1; तावता 3/1 0 अवश्यम् 0 अन्येन 3/1 कर्तव्यम् 1/1 (कर्म 1/1) सम्यग्दर्शनवता 3/1 कृतार्थेन 3/1इति 0; तथापि 0 प्रारब्धकर्मायत्तः 1/1 त्वम् 1/1 लोकसंग्रहम् 2/1 एव 0 अपि 0 लोकस्य 6/1 उन्मार्ग-प्रवृत्ति-निवारणम् 1/1 लोक-संग्रहः 1/1, तम् 2/1 एव 0 अपि 0 प्रयोजनम् 2/1 संपश्यन् 1/1 कर्तुम् 0 अर्हसि II/1
 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.