Sunday, December 13, 2015

3rd Chapter 26th Sloka

न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनाम् ।

जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥३.२६॥

 

na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām |

joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran ||3.26||

 

0 बुद्धिभेदम् 2/1 जनयेत् III/1 अज्ञानाम् 6/3 कर्मसङ्गिनाम् 6/3

जोषयेत् III/1 सर्वकर्माणि 2/3 विद्वान् 1/1 युक्तः 1/1 समाचरन् 1/1 ॥३.२६॥

 

 

·       [na] = not = अव्ययम्

·       बुद्धिभेदम् [buddhibhedam] = disturbance in the understanding = बुद्धिभेद (m.) + कर्मणि to जनयेत् 2/1

·       जनयेत् [janayet] = would create = जन् (4A) to be born + णिच् to create + विधिलिङ्/कर्तरि/III/1

·       अज्ञानाम् [ajñānām] = of the ignorant = अज्ञ (m.) + सम्बन्धे to बुद्धिभेदम् 6/3

·       कर्मसङ्गिनाम् [karmasaṅginām] = those who are attatched to the results of action = कर्मसङ्गिन् (m.) + सम्बन्धे to बुद्धिभेदम् 6/3

o   कर्मणि सङ्गः कर्मसङ्गः (7T)

o   कर्मसङ्गः अस्य अस्ति इति कर्मसङ्गी ।

·       जोषयेत् [joṣayet] = should encourage = जुष् प्रीतिसेवनयोः (6P) to like, enjoy, nourish, serve + णिच् to make other serve + विधिलिङ्/कर्तरि/III/1

·       सर्वकर्माणि [sarvakarmāṇi] = all the actions = सर्वकर्मन् (n.) + कर्मणि to समाचरन् 2/3

·       विद्वान् [vidvān] = the wise = विद्वस् (m.) + कर्तरि to जोषयेत् 1/1

·       युक्तः [yuktaḥ] = steadfast in the knowledge = युक्त (m.) + adj. to विद्वान् 1/1

·       समाचरन् [samācaran] = performing well = समाचरत् (m.) + adj. to विद्वान् 1/1

o   सम् + + चर् + शतृँ (लट्/कर्तरि)

 

 

The vidvān should not create any disturbance in the understanding of the ignorant who are attatched to the results of action. The wise person, steadfast in the knowledge, himself, performing all the actions well, should encourage (the ignorant) into performing (all actions).

 

 

Sentence 1:

अज्ञानाम् 6/3 कर्मसङ्गिनाम् 6/3 बुद्धिभेदम् 2/1 0 जनयेत् III/1

The vidvān (विद्वान् 1/1) should not ( 0) create (जनयेत् III/1) any disturbance in the understanding (बुद्धिभेदम् 2/1) of the ignorant (अज्ञानाम् 6/3) who are attatched to the results of action (कर्मसङ्गिनाम् 6/3).

 

 

Sentence 2:

विद्वान् 1/1 युक्तः 1/1 सर्वकर्माणि 2/3 समाचरन् 1/1 जोषयेत् III/1 ॥३.२६॥

The wise person (विद्वान् 1/1), steadfast in the knowledge (युक्तः 1/1), himself, performing all the actions well (समाचरन् 1/1), should encourage (जोषयेत् III/1) (the ignorant) into performing (all actions) (सर्वकर्माणि 2/3).

 

 

 


 

एवम् 0 लोक-सङ्ग्रहम् 2/1 चिकीर्षोः 6/1 0 मम 6/1 आत्मविदः 6/1 कर्तव्यम् 1/1 अस्ति III/1 अन्यस्य 6/1 वा 0 लोक-सङ्ग्रहम् 2/1 मुक्त्वा 0

ततः 0 तस्य 6/1 आत्मविदः 6/1 इदम् 1/1 उपदिश्यते III/1

बुद्धेः 6/1 भेदः 1/1 बुद्धिभेदः 1/1मया 3/1 इदम् 1/1 कर्तव्यम् 1/1 भोक्तव्यम् 1/1 0 अस्य 6/1 कर्मणः 6/1 फलम् 1/1इति 0 निश्चयरूपायाः 6/1 बुद्धेः 6/1 भेदनम् 1/1 चालनम् 1/1 बुद्धिभेदः 1/1 तम् 2/1 0 जनयेत् III/1 0 उत्पादयेत् III/1 अज्ञानाम् 6/3 अविवेकिनाम् 6/3 कर्मसङ्गिनाम् 6/3 कर्मणि 7/1 आसक्तानाम् 6/3 आसङ्गवताम् 6/3

किम् 2/1 नु 0 कुर्यात् III/1? जोषयेत् III/1 कारयेत् III/1 सर्वकर्माणि 2/3 विद्वान् 1/1 स्वयम् 0 तद् 2/1 एव 0 अविदुषाम् 6/3 कर्म 2/1 युक्तः 1/1 अभियुक्तः 1/1 समाचरन् 1/1

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.