Monday, November 2, 2015

2nd Chapter 61st Sloka

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥२.६१॥

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ |
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ||2.61||

तानि 2/3 सर्वाणि 2/3 संयम्य 0 युक्तः 1/1 आसीत III/1 मत्परः 1/1
वशे 7/1 हि 0 यस्य 6/1 इन्द्रियाणि 1/3 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.६१॥

·         तानि [tāni] = these = तद् (pron. n.) + 2/3
·         सर्वाणि [sarvāṇi] = all = सर्व (pron. n.) + 2/3
·         संयम्य [saṃyamya] = keeping in one’s own hands = अव्ययम्
o   सम् + यम् (to keep control) + ल्यप्
·         युक्तः [yuktaḥ] = the one who is endowed with discrimination = युक्त (m.) +  1/1
·         आसीत [āsīta] = may the person sit = आस् (2P to sit) + विधिलिङ्/कर्तरि/III/1
·         मत्परः [matparaḥ] = commited to me = मत्पर (m.) +  1/1
o   अहं वासुदेवः परः यस्य सः मत्परः (116B)
·         वशे [vaśe] = under control = वश (m.) +  7/1
·         हि [hi] = indeed = अव्ययम्
·         यस्य [yasya] = whose = यद् (m.) + 6/1
·         इन्द्रियाणि [indriyāṇi] = sense organs = इन्द्रिय (n.) +  1/3
·         तस्य [tasya] = his = तद् (pron. m.) + 6/1
·         प्रज्ञा [prajñā] = knowledge = प्रज्ञा (f.) +  1/1
·         प्रतिष्ठिता [pratiṣṭhitā] = well-established= प्रतिष्ठिता (f.) +  1/1

May one who is endowed with discrimination, keeping all the sense organs in one’s own hands, sit in contemplation of me. For the one who has all the sense organs under control the knowledge is well-established.

Sentence 1:
युक्तः 1/1 तानि 2/3 सर्वाणि 2/3 संयम्य 0 मत्परः 1/1 आसीत III/1
May one who is endowed with discrimination (युक्तः 1/1), keeping all the sense organs (तानि 2/3 सर्वाणि 2/3) in one’s own hands (संयम्य 0), sit (आसीत III/1) in contemplation of me (मत्परः 1/1).


Sentence 2:
यस्य 6/1 हि 0 इन्द्रियाणि 1/3 वशे 7/1 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.६१॥
For the one (तस्य 6/1) who has (यस्य 6/1 हि 0) all the sense organs (इन्द्रियाणि 1/3) under control (वशे 7/1) the knowledge (प्रज्ञा 1/1) is well-established (प्रतिष्ठिता 1/1).


 यतः 0 तस्मात् 5/1 --
तानि सर्वाणि संयम्य युक्त आसीत मत्परः।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता।।2.61।।
तानि 2/3 सर्वाणि 2/3 संयम्य 0 संयमनं 2/1 वशीकरणं 2/1 कृत्वा 0 युक्तः 1/1 समाहितः 1/1 सन् 1/1 आसीत आस् to sit + विधिलिङ्/कर्तरि/III/1 मत्परः 1/1 अहं 1/1 (मद्) = वासुदेवः 1/1 = सर्वप्रत्यगात्मा 1/1 परः 1/1 यस्य 6/1 सः 1/1 मत्परः 1/1, ' 0 अन्यः 1/1 अहं 1/1 तस्मात् 5/1 (वासुदेवात्) ' इति आसीत III/1 इत्यर्थः 1/1 एवम् 0 आसीनस्य 6/1 (आस् + शानच्) यतेः 6/1 वशे 7/1 हि यस्य 6/1 इन्द्रियाणि 1/3 वर्तन्ते III/3 अभ्यासबलात् 5/1 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1।।
अहम् 1/1        परः              यस्य सः
अस्मद् + सु + पर + सु        
अस्मद् + सु + पर + सु        
अस्मद् + सु + पर + सु        
मद् + सु + पर + सु  
मत्पर


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.