Sunday, November 15, 2015

2nd Chapter 70th Sloka

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥२.७०॥

āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat |
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ||2.70||

आपूर्यमाणम् 2/1 अचलप्रतिष्ठम् 2/1 समुद्रम् 2/1 आपः 1/3 प्रविशन्ति III/3 यद्वत् 0
तद्वत् 0 कामाः 1/3 यम् 2/1 प्रविशन्ति III/3 सर्वे 1/3 सः 1/1 शान्तिम् 2/1 आप्नोति III/1 0 कामकामी 1/1 ॥२.७०॥

·         आपूर्यमाणम्  [āpūryamāṇam] = brimful = आपूर्यमाण  (m.) + कर्मणि to प्रविशन्ति 2/1
·         अचलप्रतिष्ठम् [acalapratiṣṭham] = still = अचलप्रतिष्ठ (m.) + कर्मणि to प्रविशन्ति 2/1
o   अचलतया पतिष्ठा अवशितिः यस्य सः अचलप्रतिष्ठः (316B)
·         समुद्रम् [samudram] = ocean = समुद्र (m.) + कर्मणि to प्रविशन्ति 2/1
·         आपः [āpaḥ] = water = अप् (f.) + 1/3 (नित्यबहुवचनान्तः)
·         प्रविशन्ति [praviśanti] = enter = प्र विश् (6P) to enter + लट्/कर्तरि/III/3
·         यद्वत् [yadvat] = just as = अव्ययम्
o   यद् + वतिँ (like ~)
·         तद्वत् [tadvat] = so too = अव्ययम्
o   तद् + वतिँ (like ~)
·         कामाः [kāmāḥ] = objects  = काम (m.) + 1/3
·         यम् [yam] = the one into whom = यद् (pron. m.) + 2/1
·         प्रविशन्ति [praviśanti] = enter = प्र विश् (6P) to enter + लट्/कर्तरि/III/3
·         सर्वे [sarve] = all = सर्व (pron. m.) + 1/3
·         सः [saḥ] = he = तद् (pron. m.) + 1/1
·         शान्तिम् [śāntim] = peace = शान्ति (f.) + 2/1
·         आप्नोति [āpnoti] = gains = आपॢ (5P) to gain + लट्/कर्तरि/III/1
·         [na] = not = अव्ययम्
·         कामकामी [kāmakāmī] = the desirer of objects = कामकामिन् (m.) + 1/1

Just as water flows into the ocean that is brimful and still, so too, the wise person into whom all objects enter, gains peace, (remains unchanged); whereas, the desirer of objects does not gain peace.


Sub sentence 1:
यद्वत् 0 आपः 1/3 आपूर्यमाणम् 2/1 अचलप्रतिष्ठम् 2/1 समुद्रम् 2/1 प्रविशन्ति III/3
Just as (यद्वत् 0) water (आपः 1/3) flows (प्रविशन्ति III/3) into the ocean (समुद्रम् 2/1) that is brimful (आपूर्यमाणम् 2/1) and still (अचलप्रतिष्ठम् 2/1),

Main sentence 1:
तद्वत् 0 सर्वे 1/3 कामाः 1/3 यम् 2/1 प्रविशन्ति III/3 सः 1/1 शान्तिम् 2/1 आप्नोति III/1
So too (तद्वत् 0), the wise person (सः 1/1) into whom (यम् 2/1) all (सर्वे 1/3) objects (कामाः 1/3) enter (प्रविशन्ति III/3), gains (आप्नोति III/1) peace (शान्तिम् 2/1), (remains unchanged);

Sentence 2:
कामकामी 1/1 0 [शान्तिम् 2/1 आप्नोति III/1]॥२.७०॥
Whereas, the desirer of objects (कामकामी 1/1) does not gain peace ( 0).




विदुषः 6/1 त्यक्तैषणस्य 6/1 स्थितप्रज्ञस्य 6/1 यतेः 6/1 एव 0 मोक्ष-प्राप्तिः 1/1, 0 तु 0 असंन्यासिनः 6/1 कामकामिनः 6/1 इति 0 एतम् 2/1 अर्थम् 2/1 दृष्टान्तेन 3/1 प्रतिपादयिष्यन् 1/1 आह III/1 --
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्। तद्वत्कामा यं प्रविशन्ति सर्वे शान्तिमाप्नोति कामकामी।।2.70।।
(2.70) – आपूर्यमाणम् 2/1 अद्भिः 3/3 अचलप्रतिष्ठम् 2/1 अचलतया 3/1 प्रतिष्ठा 1/1 अवस्थितिः 1/1 यस्य 6/1 तम् 2/1 अचलप्रतिष्ठं 2/1 समुद्रम् 2/1 आपः 1/3 सर्वतः 0 गताः 1/3 प्रविशन्ति III/3 स्वात्मस्थम् 2/1 अविक्रियम् 2/1 एव 0 सन्तं 2/1 यद्वत् 0, तद्वत् 0 कामाः 1/3 विषयसन्निधौ 7/1 अपि 0 सर्वतः 0 इच्छाविशेषाः 1/3 यं 2/1 पुरुषम् 2/1समुद्रम् 2/1 इव आपः 1/3 -- अविकुर्वन्तः 1/3 प्रविशन्ति III/3 सर्वे 1/3 आत्मनि 7/1 एव 0 प्रलीयन्ते III/3 0 स्वात्मवशम् 2/1 कुर्वन्ति III/3, सः 1/1 शान्तिम् 2/1 मोक्षम् 2/1 आप्नोति III/1, 0 इतरः 1/1 कामकामी 1/1, [काम्यन्ते III/3 इति 0 कामाः 1/3 विषयाः 1/3] तान् 2/3 कामयितुम् 0 शीलम् 1/1 यस्य 6/1 सः 1/1 कामकामी 1/1, 0 एव 0 प्राप्नोति III/1 इत्यर्थः 1/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.