Sunday, November 22, 2015

3rd Chapter 4th Sloka

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥३.४॥

na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute |
na ca sannyasanādeva siddhiṃ samadhigacchati ||3.4||

0 कर्मणाम् 6/3 अनारम्भात् 5/1 नैष्कर्म्यम् 2/1 पुरुषः 1/1 अश्नुते III/1
0 0 सन्न्यसनात् 5/1 एव 0 सिद्धिम् 2/1 समधिगच्छति III/1 ॥३.४॥

·         [na] = not = अव्ययम्
·         कर्मणाम् [karmaṇām] = of actions = कर्मन् (n.) + सम्बन्धे to अनारम्भात् 6/1
·         अनारम्भात् [anārambhāt] = by the non-performance = अनारम्भ (m.) + हेतौ 5/1
·         नैष्कर्म्यम् [naiṣkarmyam] = the state of actionlessness = नैष्कर्म्य (n.) + कर्म to अश्नुते 2/1
o   निष्कर्मस्य भावः नैष्कर्म्यम् ।
·         पुरुषः [puruṣaḥ] = a person = पुरुष (m.) + कर्तरि to अश्नुते 1/1
·         अश्नुते [aśnute] = attain = अश् (5A) to pervade + लट्/कर्तरि/III/1
·         [na] = not = अव्ययम्
·         [ca] = and = अव्ययम्
·         सन्न्यसनात् [sannyasanāt] = out of renunciation = सन्न्यसन (n.) + हेतौ 5/1
o   सम् + नि + अस् (4P) to renunce + ल्युट् (भावे)
·         एव [eva] = mere = अव्ययम्
·         सिद्धिम् [siddhim] = success (liberation) = सिद्धि (f.) + कर्म to समधिगच्छति 2/1
·         समधिगच्छति [samadhigacchati] = attain = सम् + अधि + गम् (1P) to attain+ लट्/कर्तरि/III/1


A person does not gain the state of actionlessness by the non-performance of activities. Nor does the person attain success (liberation) out of mere renunciation, sannyāsa.


Sentence 1:
कर्मणाम् 6/3 अनारम्भात् 5/1 पुरुषः 1/1 नैष्कर्म्यम् 2/1 0 अश्नुते III/1
A person (पुरुषः 1/1) does not ( 0) gain (अश्नुते III/1) the state of actionlessness (नैष्कर्म्यम् 2/1) by the non-performance (अनारम्भात् 5/1) of activities (कर्मणाम् 6/3).

Sentence 2:
0 0 सन्न्यसनात् 5/1 एव 0 सिद्धिम् 2/1 समधिगच्छति III/1 ॥३.४॥
Nor does ( 0 0) the person attain (समधिगच्छति III/1) success (liberation) (सिद्धिम् 2/1) out of mere (एव 0) renunciation, sannyāsa (सन्न्यसनात् 5/1).

माम् 2/1 0 बन्ध-कारणे 7/1 कर्मणि 7/1 एव 0 नियोजयसि II/1इति 0 विषण्ण-मनसम् 2/1 अर्जुनम् 2/1कर्म 2/1 0 आरभे I/1इत्येवम् 0 मन्वानम् 2/1 आलक्ष्य 0 आह III/1 भगवान् 1/1 0 कर्मणाम् 6/3 अनारम्भात् 5/1 इति 0

अथवा 0 ज्ञानकर्म-निष्ठयोः 6/2 परस्पर-विरोधात् 5/1 एकेन 3/1 पुरुषेण 3/1 युगपत् 0 अनुष्ठातुम् 0 अशक्त्यत्वे 7/1 सति 7/1 इतरेतरानपेक्षयोः 6/2 एव 0 पुरुषार्थ-हेतुत्वे 7/1 प्राप्ते 7/1 कर्मनिष्ठायाः 6/1 ज्ञाननिष्ठा-प्राप्ति-हेतुत्वेन 3/1 पुरुषार्थ-हेतुत्वम् 1/1, 0 स्वातन्त्र्येण 3/1, ज्ञाननिष्ठा 1/1 तु 0 कर्मनिष्ठोपाय-लब्धात्मिका 1/1 सती 1/1 स्वातन्त्र्येण 3/1 पुरुषार्थहेतुः 1/1 अन्यानपेक्षा 1/1, इत्येतम् 2/1 अर्थम् 2/1 प्रदर्शयिष्यन् 1/1 आह III/1 भगवान् 1/1


0 कर्मणाम् 6/3 क्रियाणाम् 6/3 – यज्ञादीनाम् 6/3 इह 0 जन्मनि 7/1 जन्मान्तरे 7/1 वा 0 अनुष्ठितानाम् 6/3 उपात्त-दुरित-क्षय-हेतुत्वेन 3/1 सत्त्वशुद्धि-कारणानाम् 6/3 तत्कारणत्वेन 3/1 0 ज्ञानोत्पत्ति-द्वारेण 3/1 ज्ञाननिष्ठा-हेतूनाम् 6/3, ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतल-प्रख्ये पश्यत्यात्मानमात्मनि’ (मो. ध. 204.8) इत्यादि-स्मरणात् 5/1, अनारम्भात् 5/1 अननुष्ठानात् 5/1नैष्कर्म्यम् 2/1 निष्कर्म-भावम् 2/1 कर्मशून्यताम् 2/1 ज्ञानयोगेन 3/1 निष्ठाम् 2/1 निष्क्रियात्म-स्वरूपेण 3/1 एव 0 अवस्थानम् 2/1 इति 0 यावत् 0पुरुषः 1/1 0 अश्नुते III/1 0 प्राप्नोति III/1 इत्यर्थः 1/1 । कर्मणाम् 6/3 अनारम्भात् 5/1 नैष्कर्म्यम् 2/1 0 अश्नुते III/1 इति 0 वचनात् 5/1 तद्विपर्ययात् 5/1 तेषाम् 6/3 आरम्भात् 5/1 नैष्कर्म्यम् 2/1 अश्नुते III/1 इति 0 गम्यते III/1

कस्मात् 5/1 पुनः 0 कारणात् 5/1 कर्मणाम् 6/3 अनारम्भात् 5/1 नैष्कर्म्यम् 2/1 0 अश्नुते III/1 इति 0? उच्यते III/1 – कर्मारम्भस्य 6/1 एव 0 नैष्कर्म्योपायत्वात् 5/1 । न 0 हि 0 उपायम् 2/1 अन्तरेण 0 उपेय-प्राप्तिः 1/1 अस्ति III/1 । कर्मयोगोपायत्वम् 1/1 0 नैष्कर्म्य-लक्षणस्य 6/1 ज्ञानयोगस्य 6/1, श्रुतौ 7/1 इह 0 0, प्रतिपादनात् 5/1 । श्रुतौ 7/1 तावत् 0 प्रकृतस्य 6/1 आत्म-लोकस्य 6/1 वेद्यस्य 6/1 (न तु प्राप्यस्य) वेदनोपायत्वेन 3/1 तम् 2/1 एतम् 2/1 वेदानुवचनेन 3/1 ब्राह्मणाः 1/3 विविदिषन्ति III/3 यज्ञेन 3/1’ (बृ. 4.4.22) इत्यादिना 3/1 कर्मयोगस्य 6/1 ज्ञानयोगोपायत्वम् 1/1 प्रतिपादितम् 1/1 । इहापि 0 0 – ‘सन्न्यासः 1/1 तु 0 महाबाहो S/1 दुःखम् 0 आप्तुम् 0 अयोगतः 0’ (5.6) योगिनः 1/3 कर्म 2/1 कुर्वन्ति III/3 सङ्गम् 2/1 त्यक्त्वा 0 आत्मशुद्धये 4/1’ (5.11) यज्ञः 1/1 दानम् 1/1 तपः 1/1 0 एव 0 पावनानि 1/3 मनीषिणाम् 6/3’ (18.5) इत्यादि 2/1 प्रतिपादयिष्यति III/1

ननु 0 0 अभयम् 2/1 सर्वभूतेभ्यः 4/3 दत्त्वा 0 नैष्कर्म्यम् 2/1 आचरेत् III/1’ (अश्व. 46.18) इत्यादौ 7/1 कर्तव्यकर्म-सन्न्यासात् 5/1 अपि 0 नैष्कर्म्य-प्राप्तिम् 2/1 दर्शयति III/1 । लोके 7/1 0 कर्मणाम् 6/3 अनारम्भात् 5/1 नैष्कर्म्यम् 1/1 इति 0 प्रसिद्धतरम् 1/1 । अतः 0 0 नैष्कर्म्यार्थिनः 6/1 किम् 0 कर्म-आरम्भेण 3/1? इति 0 प्राप्तम् 1/1 । अतः 0 आह III/1 –  0 0 सन्न्यसनात् 5/1 एव 0 इति 0 । न 0 अपि 0 न्न्यसनात् 5/1 एव 0 केवलात् 5/1 कर्मपरित्यागमात्रात् 5/1 एव 0 ज्ञान-रहितात् 5/1 सिद्धिम् 2/1 नैष्कर्म्य-लक्षणाम् 2/1 ज्ञानयोगेन 3/1 निष्ठाम् 2/1 समधिगच्छति III/1 0 प्राप्नोति III/1 ॥ ४ ॥

 




No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.