Monday, November 30, 2015

3rd Chapter 11th Sloka


देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३.११॥

devān bhāvayatānena te devā bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ||3.11||

देवान् 2/3 भावयत II/3 अनेन 3/1 ते 1/3 देवाः 1/3 भावयन्तु III/3 वः 2/3
परस्परम् 0 भावयन्तः 1/3 श्रेयः 2/1 परम् 2/1 अवाप्स्यथ II/3 ॥३.११॥

·         देवान् [devān] = deities = देव (m.) + 2/3
·         भावयत [bhāvayata] = May you propitiate = भू + णिच् to propitiate + लोट्/कर्तरि/II/3
·         अनेन [anena] = with this (yajña) = इदम् (pron. m.) + 3/1
·         ते [te] = those = तद् (pron. m.) + 1/3
·         देवाः [devāḥ] = deities = देव (m.) + 1/3
·         भावयन्तु [bhāvayantu] = May they propitiate = भू + णिच् to propitiate + लोट्/कर्तरि/III/3
·         वः [vaḥ] = you = युष्मद् (pron. m.) + 2/3
·         परस्परम् [parasparam] = mutually = अव्ययम्
·         भावयन्तः [bhāvayantaḥ] = propitiating = भावयत् (m.) + 1/3
o   भू + णिच् + शतृँ (लट्/कर्तरि) = भावयत्
·         श्रेयः [śreyaḥ] = what is good for you = श्रेयस् (n.) + 2/1
·         परम् [param] = highest = पर (pron. n.) + 2/1
·         अवाप्स्यथ [avāpsyatha] = you shall gain = अव + आप् to gain + लृट्/कर्तरि/II/3


Propitiate the deities with this (yajña). May those deities propitiate you. Propitiating one another, you shall gain the highest good (mokṣa).


Sentence 1:
अनेन 3/1 देवान् 2/3 भावयत II/3
Propitiate (भावयत II/3) the deities (देवान् 2/3) with this (अनेन 3/1) (yajña).


Sentence 2:
ते 1/3 देवाः 1/3 वः 2/3 भावयन्तु III/3
May those (ते 1/3) deities (देवाः 1/3) propitiate (भावयन्तु III/3) you (वः 2/3).


Sentence 3:
परस्परम् 0 भावयन्तः 1/3 परम् 2/1 श्रेयः 2/1 अवाप्स्यथ II/3 ॥३.११॥
Propitiating (भावयन्तः 1/3) one another (परस्परम् 0), you shall gain (अवाप्स्यथ II/3) the highest (परम् 2/1) good (श्रेयः 2/1) (mokṣa).


कथम् 0 --
देवान् 2/3 भावयत II/3 अनेन 3/1 ते 1/3 देवाः 1/3 भावयन्तु III/3 वः 2/3
परस्परम् 0 भावयन्तः 1/3 श्रेयः 2/1 परम् 2/1 अवाप्स्यथ II/3 ॥३.११॥
देवान् 2/3 इन्द्रादीन् 2/3 भावयत II/3 वर्धयत II/3 अनेन 3/1 यज्ञेन 3/1 ते 1/3 देवा 1/3 भावयन्तु III/3 आप्याययन्तु III/3 वृष्ट्यादिना 3/1 वः 2/3 युष्मान् 2/3 एवम् 0 परस्परम् 0 अन्योन्यम् 0 भावयन्तः 1/3 श्रेयः 2/1 परम् 2/1 मोक्ष-लक्षणम् 2/1 ज्ञान-प्राप्ति-क्रमेण 3/1 अवाप्स्यथ II/3
स्वर्गम् 2/1 वा 0 परम् 2/1 श्रेयः 2/1 अवाप्स्यथ II/3

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.